SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मात्प्रथममेव एथुबुनोदराद्याकारस्यास्योत्पत्तिप्रतीतेः । २७ । ऽव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वं । तच्च बहिरिवान्तरप्यनुन्नूयत एव । ततश्चात्मापि स्यात्कार्यः । २७ । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलं नात् सर्वत्र तथानावों युक्तः । काष्टे लोहल्लेख्यत्वोपत्ननाइजेऽपि तथानावप्रसङ्गात् । प्रमाणबाधनमुन्नयन तुल्यं । २ए । न चोक्तलदणकार्यत्वान्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात्प्रतिसन्धानाऽन्नावोऽनुषज्यते । कथंचिदनित्यत्वे सत्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्रादं तमहं स्मरामीत्यादिरूपं । तच्चैकान्तनित्यत्वे कथमुपपद्यते । अवस्थानेदात् । अन्या ह्यनुन्नवावस्था अन्या च स्मरणावस्था । ३० । अवस्थानेदे चावस्थावतोऽपि नेदादेकरू हेलांन पृथुबुध्नोदरादिक आकारनी उत्पत्तिनी प्रतीति थाय . श्व्यनो पूर्वाकारना त्यागपूर्वक उत्तराकारनो जे परिणाम, ते कार्यपणुं बे, अने ते बहारनी पेठे अंदर पण अनुन्नवायन डे, अने तेथी आत्मा पण कार्यरूप थाय. । २ । वत्ती वस्त्रादिकमां पोताना अवयवना संयोगपूर्वक कार्यपणानी प्राप्तिथी, सर्व जगोए तेमज मानवू युक्त नथी, केमके काष्टमां लोखंमथी लखी शकातुं होवाथी, वजमां पण तेनो प्रसंग थशे ; अने प्रमाणबाधकता बन्ने जगोए तुल्य जे. । २ए। वली पूर्वोक्तनदणवाला कार्यपणानी प्राप्तिमां पण, आत्माने अनित्यपणानी प्राप्तिथी स्मृतिनो कंश अन्नाव थतो नथी ; केमके ते तो कथंचित् अनित्यपणुं होते तेज थाय . वली स्मृति तो 'जेने में जोयो, तेनुं हुं स्मरण करुं बुं' इत्यादि स्वरूपवानी बे, अने अवस्थान्नेदथी, ते एकांतनित्यपणामां शीरीते थाय ? केमके अनुनवावस्था जूदी , अने स्मरणावस्था जूदी . । ३० । वत्नी अवस्थानेद होते उते अवस्थावान्नो पण नेद थवाथी, एक रूपपणानी दतिथी युक्तिथी आवेतां
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy