SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११६ वयवः स्यात् । तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः । कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणैरारन्येत । न तावहिजातीयैस्तेषामनारम्नकत्वान्न हि तन्तवो घटमारनन्ते । न च सजातीयैर्यत आत्मत्वानिसम्बन्धादेवैतेषां कारणानां सजातीयत्वं । पार्थिवादिपरमाणूनां विजातीयत्वात् । तथा चात्मनिरात्मा आरज्यत इत्यायातं । तच्चाऽयुक्तं । एकत्र शरीरेऽनेकात्मनामात्मारम्नकाणामसम्नवात् । संनवे वा प्रतिसन्धानाऽनुपपत्तिः । न ह्यन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति । अतिप्रस ङ्गात् । तदारज्यत्वे चास्य घटवदवयव क्रियातो विनागात्संयोगविनाशा ते वादी शंका करे ने के)-नले गमे ते रीते शरीरनी उत्पत्ति थान, तोपण शरीर तो अवयवोवालु डे, तेथी दरेक अवयवप्रते प्रवेश करतो आत्मा अवयववालो थाय; अने तेम थवाथी ते ने वस्त्रादिकनी पेठे कार्यपणानो प्रसंग थशे; अने कार्यपणुं होते ते ते विजातीय कारणोवमे प्रारंन्नाय ? के सजातीय कारणोवके प्रारंनाय ? विजातीयोवमे तो नही, केमके तेन ने अनारंनकपणुं ले; कारणके तंतु कं वमाने प्रारंजतां नथी; तेम सजातीयोवमे पण नही, केमके आत्मापणाना संबंधथीन ते कारणोने सजातीयपणुं , अने पार्थिवादिक परमाणुनने तो विजातीयपणुं ; तेथी डेवटे आत्मानवमे आत्मा प्रारंन्नाय, एम आवी ननु, अने ते तो अयुक्त ने ; केमके एकज शरीरमां, आत्मानो आरंन करनारा अनेक आत्माउनो असंभव ले ; कदाच तेवो संभव मानीयें तो स्मृतिनी अप्राप्ति ने, केमके अतिप्रसंगथी अन्ये जोएलं, अन्य स्मरण करी शके नही, अने तेथी आरज्यपणामां घटनीपेठे अवयव क्रियाना विनागथी संयोगविनाशथी विनाश थाय, माटे आत्मा व्यापकज घटी शके , केमके शरीरजेवमो मानवामां नपर कहेला दोषो आवे , (नपर वर्ण वेली वादीनी शंकानो हवे नत्तर
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy