SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ निमताप्तानासपुरुषविशेषप्रणीतेन तत्वान्नासप्ररूपणेनोपहता व्यामो. हिता देहाबहिः शरीरव्यतिरिक्तेऽपि देशे आत्मतत्वमात्मरूपं पठन्ति । शास्त्ररूपतया प्रणयन्त इत्यदरार्थः । नावार्थस्त्वयम् । ७ । आत्मा सर्वगतो न भवति सर्वत्र तद् गुणानुपलब्धः। योयः सर्वत्रानुपलन्यमानगुणः स स सर्वगतो न भवति । यथा घटस्तथा चायं तस्मात्तथा । व्यतिरेके व्योमादिः । ७ । न चायमसिशे हेतुः । कायव्यतिरिक्तदेशे तद् गुणानां बुझ्चादीनां वादिना प्रतिवादिना वाऽनन्युपगमात् । तथा च नहः श्रीधरः “ सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं । नान्यत्र । शरीरस्योपन्नोगायतनत्वात् अन्यथा तस्य वैयर्थ्यादिति” । ए। अथास्त्यदृष्टमात्मनो विशेषगुणस्तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं wwwvvvvv~~ vvvvvvvvvvvvvvvvvvvv अकार कुत्सार्थवाचक डे ) एटले पोते मानेला प्राप्तानासरूप पुरुष विशेषे रचेला जूग तत्वना प्ररूपणवमे व्यामोहित थयेला वैशेषिको, शरीर विनाना पण देशमा आत्मस्वरूपने कहे जे, एटले सिशंतरूपे माने ले ; एवो अदरार्थ जाणवो. नावार्थ तो नीचे प्रमाणे . । । । आत्मा सर्वव्यापी नथी, केमके सर्व जगोए तेना गुणो मनता नथी; जे जे सर्व जगोए अप्राप्यगुणी होय, ते ते सर्वव्यापक न होय, जेम घमो तेम आ, अने तेथी तेम. तेथी उलटुं आकाशादिक. । । वनी आ हेतु कंई असिझ नथी; केमके वादी अने प्रतिवादि बन्नेए ते आत्माना बुझिआदिक गुणोने शरीरथी निन्न प्रदेशमा स्वीकार्या नथी. श्रीधरन पण कहे जे के, आत्माने सर्वव्यापकपणुं होवा उतां पण शरीरप्रदेशमा शातापणुं , पण बीजी जगोए नथी; केमके नपन्नोगनुं स्थानकपणुं शरीरने ले. अने जो तेम न होय तो शरीर निरर्थक थाय. । । । (अहीं वादीनी शंका )-आत्मानो नाग्य नामनो गुण जे, अने ते सर्व उत्पत्तिवाला पदार्थोनुं निमित्त डे, तथा
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy