SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०४ दनमात्मानमुपपादयितुं यतेत । ११ । अत एव त्वउपहासः श्रूयते । =|| वरं वृद्भावने रम्ये । क्रोष्टुत्वमनिवाचितम् ॥ न तु वैशेषिकी मुक्तिं । गौतमो गन्तुमिच्छति ॥= । १२२ । सोपाधिकसावधिकपरिमितानन्दनिप्यन्दात्स्वर्गादप्यधिकं तपिरीतानन्दमम्लानझानं च मोहमाचदते विचदणाः । १५३ । यदि तु जमः पाषाण निर्विशेष एव तस्यामवस्थायामात्मा नवेत्तदनमपवर्गेण । संसार एव वरमस्तु । यत्र तावदन्तरान्तरापि उःखकलुषितमपि कियदपि सुखमनुन्नुज्यते । चिन्त्यतां तावत्किमल्पसुखानुनवो नव्य नत सर्वसुखोच्छेद एव । १५५ । अथास्ति तथान्नूते मोदे लानातिरेकः प्रेदाददाणां । ते ह्येवं विवेचयन्ति । संसारे तावद् उःखास्टष्टं सुखं न सम्भवति । उःखं चावश्यहेयं । विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव उःशक्यमत एव हे अपि त्यज्यते । अतश्च -~~~~~~ ज । १२१ । वत्नी आधीज तारी हांसी संनलाय के, मनोहर वृंदावनमां शीयालपणुं इच्छवू सारूं , पण वैशेषिकोए मानेली मुक्तिमा जवाने गौतम इच्छतो नथी. । १२ । वनी विचदाणो तो उपाधिवाला, अवधिवाला, तथा परिमित सुखवाला स्वर्गथी पण, विपरीत सुखवाला अने निर्मलज्ञानवाला मोदने अधिक कहे . । १५३ । वती जो ते मोदावस्थामां पाषाणजेवोज जम आत्मा यतो होय, तो तो ते करतां संसारज सारो डे, के जेमां वच्चे वच्चे पण ऽःखथी मिश्रित थयेचं पण केटळक तो सुख अनुन्नवी शकाय जे. वली एटद्धं तो विचार ? के अल्प सुख नोगवq सारूं, के सर्व सुखोनो नाशज सारो? । १२४ । (हवे अहीं वादी कहे जे के, अमोए मानेला) तेवी रीतना मोदमां बुझिवानो ने विशेष लान डे; केमके ते बुझिवानो एवी रीते विवेचन करे ने के, संसारमां तो उःखविनानुं सुख संभवतुं नथी, तथा उःख तो अवश्य तजवू जोश्ए, अने एक नाजनमा रहेला फेर
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy