SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ " न हि वै सशरीरस्य " इत्यादेरागमात् । स हि शुभाशुभादृष्टपरिपा कजन्ये सांसारिक प्रियाप्रिये परस्परानुषक्ते प्रपेदय व्यवस्थितः । मुक्तिदशायां तु सकलादृष्टदय हेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव । तत्कथं प्रतिषिध्यते । ११५ । आगमस्य चायमर्थः । सशरीरस्य गतिचतुष्टयान्यतमस्थानवर्तिन यात्मनः प्रियाप्रिययोः परस्परानुषक्तयोः सुखडःखयोरपहतिरभावो नास्तीति । प्रवश्यं हि तत्र सुखडः खाभ्यां नाव्यं (परस्परानुषक्तत्वं च समासकरणादन्यूह्यते) । ११६ । शरीरं मुक्तात्मानं ( वा शब्दस्यैवकारार्थत्वात् ) शरीरमेव वसन्तं सिदिक्षेत्रमध्यासीनं प्रियाप्रिये परस्परानुषक्ते सुखः खे न स्ष्टशतः । ११७ । इदमत्र हृदयं । यथा किन संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां । न तथा मुक्तात्मनः । किंतु केवलं सुखमेव । डःखमूलस्य शरीरस्यैवाऽभावात् । सुखं वालाने सुखः खनो नाश नथी' इत्यादिक ( तमारां) यागमप्रमाएथी पण मुक्ति घटती नथी ; केमके ते त्र्यागम तो शुभाशुभ कर्मोंना विपाकी उत्पन्न थतां ने परस्पर जोमाएलां, एवां संसारिक सुखडःखने'त्र्अपेक्क्षी ने कहेनारुं बे, ने मोहदशामां तो सर्व कर्मोंना कयना तुवालुं एकांत ने अत्यंत एवं मात्र सुखज बे, माटे तेनो प्रतिषेध केम कराय ? | ११५ । ते ( तमारां) आगमनो अर्थ तो नीचे प्रमाणे बे. शरीरवाला एटले चारे गतिमानी अमुक गतिमां रहेला यात्माने सुखःखनो नाश नथी; केमके त्यां तो सुखःख प्रवश्य होयज बे. ( अहीं ' प्रियाप्रिय' ए शब्दनो समास करवाथी तेजनुं परस्पर जोमाण कह्युं छे. ) । ११६ | (अहीं 'वा' शब्दनो अर्थ एवकाररूपे बे.) तेथी शरीररहितज एवा सिमिक्षेत्रमा रहेला मुक्तात्माने, परस्पर जोमाएलां सुखःख स्पर्श करतां नथी । ११७ । अहीं भावार्थ ए बेके, जेम संसारी ने परस्पर जोमाएलां सुखदुःख होय बे, तेम मुक्तात्माने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy