SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ए पार्थक्रियादर्शनात्कथं परिकल्पितत्वं । न हि परिकल्पनाशतैरपि शैलस्तम्न आत्मानमात्मना वेष्टयतीति वक्तुं शक्यं । तस्मादनेदेऽपि कर्तृकरणनावः सिइ एव । ए६ । किंच चैतन्य मितिशब्दस्य चिन्त्यतामन्वर्थः । चेतनस्य नावश्चैतन्यं । चैतनश्चात्मा त्वयापि कीर्त्यते । तस्य नावः स्वरूपं चैतन्यं । यच्च यस्य स्वरूपं न तत्ततो निन्नं नवितुमर्हति । यथा वृदावृदस्वरूपं । ए७ । अथास्ति चेतन आत्मा । परं चेतनासमवायसम्बन्धानवतस्तथाप्रती तेरितिचेत् तदयुक्तं । यतः प्रती तिचत्प्रमाणी क्रियते तर्हि निर्बाधमुपयोगात्मक एवात्मा प्रसिश्यति । न हि जातुचित्वमचेतनोऽहं । चेतनायोगाच्चेतनः । अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति । ज्ञाताह मिति समानाधिकर marrrrrrआ कर्ताकरणनो नाव तो कल्पित ने, एम जो कहीश, तो वीटावानी अवस्थामां, प्रथमनी अवस्थाश्री जूदीज, एवी गतिनिरोधरूप अर्थक्रिया देखाय , माटे कल्पित केम कहेवाय ? केमके सेंकमोगमे कल्पनानव पण पत्थरनो स्तंन पोताने पोतावमे वींटे डे, एम कही शकाशे नही ; तेथी अन्नेदमां पण कर्ताकरणनो नाव योग्यज जे. ए६। वन्नी चैतन्यशब्दनो अर्थ तो विचार ? चेतननो नाव ते चैतन्य ; अने चेतन आत्मा तो तुं पण माने , अने चैतन्य ते आत्मानुं स्वरूप ने; वनी वृदयी नेम वृदनुं स्वरूप, तेम जे जेनुं स्वरूप होय, ते तेनाथी निन्न होतुं नथी. । ए७ । आत्मा चेतन डे, पण चेतनाना समवायसंबंधथी , पण पोतानी मेले नथी ; केमके तेवी प्रतीति थाय ने; एम जो कहीश, तो ते अयुक्त जे; केमके जो प्रतीतिने सस्य गणीयें तो बाधविनाज आत्मा उपयोगवालो सिइ थाय ने, केमके 'हुं पोते अचेतन बुं, चेतनाना योगथी चेतन बुं, अथवा अचेतन एवा ढुंमां चेतनानो समवाय (संबंध) डे' एवी प्रतीति कदापि पण थती नथी ; के
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy