SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नोपहासाय जायते । ७३ । ज्ञानमपि यद्येकान्तेनात्मनः सकाशादिन्न : मिप्यते तदा तेन चैत्रज्ञानेन मैत्रस्येव नैव विषयपरिच्छेदः स्यादात्मनः । ७४ । अथ यत्रैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव नावावनासं करोतीति चेन्न । समवायस्यैकत्वान्नित्यत्वाद्व्यापकत्वाच्च सर्वत्र वृत्तेर विशेषात्समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । ७५ । यथा च घटे रूपादयः समवायसंबन्धेन समवेतास्तहिनाशे च तदाश्रयस्य घटस्थापि विनाशः । एवं ज्ञानमप्यात्मनि समवेतं । तच्च कणिकं । ततस्तहिनाशे आत्मनोऽपि विनाशापत्तेरनित्यत्वापत्तिः । ७६ | अथास्तु समवायेन झानात्मनोः सम्बन्धः । किंतु स एव समवायः केन तयोः संबध्यते । समवायान्तरेण चेदनवस्था। खे mernama कोनुं वचन विधानोनी सन्नामां केम हांसी ने पात्र न थाय ? । ३३ । हवे झानने पण जो आत्माथी एकांत निन्न मानीयें, तो चैत्रना झानवझे जेम मैत्रने, तेम तेवके आत्माने पदार्थोनुं ज्ञान थाय नही. । । । जे आत्मामां समवायसंबंधवमे झान जोमायुं , तेज आत्मामां ते पदायोनो प्रकाश करे ; एम जो कहीश, तो ते अयुक्त ने ; केमके समवायने एकपएं, नित्यपणुं अने व्यापकपणुं होवाथी ते सर्व जगोए तफावतविना वर्ते , तेथी समवायनी पेठे आत्माने पण व्यापकपणुं आववाथी एकना ज्ञानवमे सर्वना विषयज्ञाननो प्रसंग थशे. । ७५। जेम घमामां रूपादिको समवायसंबंधवके जोमाया , अने तेननो विनाश थवाथी तेन्ना आश्रयरूप घमानो पण विनाश थाय बे, तेम ज्ञान पण आत्मामां जोमायुं डे, अने वनी ते कणिक डे, तेथी तेना विनाशसाथे आत्माने पण विनाशनी प्राप्तिथी अनित्यपणानी प्राप्ति यशे. । ७६। कदाच समवायवमे नले ज्ञान अने आत्मानो संबंध थान ? पण ते समवायन तेन्मां कोनावमे जोमाय ? जो कहीश के
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy