SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरी। ८५ थमुत्सृष्टम् अन्य स्मै कार्याय प्रयुक्तम् उत्सर्गवाक्यमन्यार्थपयुक्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते यमेवार्थमाश्रित्य शास्त्रे उत्सर्गः प्रवर्तते तमेवाश्रित्या पवादो ऽपि प्रवर्तते तयोनिम्नोन्नतादिव्यवहारवत्परस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात् यथा जैनानांसंयमपरिपालनाथं नवकोटिविशुद्धाहारग्रहणामुत्सर्ग: तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपालनाथमेव न च मरणैकशरणस्य गत्यन्तराभावोऽ सिद्ध इति वाच्यम् । सञ्चछसञ्जमंसं जमानुअप्याणमेवरक्खिज्जा । मुच्चद अहवायाउपुगोविसोहौनयाविरई ॥ इत्यागमात् तथा आयुर्वेदेऽपि यमेवेक रोगमधिकृत्य कस्यां चिदवस्थायां किंचिद्वरत्वपथ्यं तदेवारस्थान्तरे तत्र व रोगे पथ्यम् । उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्य कार्य स्याल्कर्म कार्य तु वर्जयेत् ॥ इति वचनात् यथा बलवदादेचरिणो लयन चीणधातोस्तु तहिपर्य एवं देशाद्यपेक्षया वरिगोऽपि दधिपानादि योज्यं तथा च वैद्याः ।। कालाविरोधि निर्दिष्ट ज्वरादी लकनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ॥
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy