SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ७१ स्थाहादमञ्जरौ। स्थानमुत्कर्षापकर्षममे जातौ भवतः तत्रैव प्रयोग हु. टान्तधर्म कंचित्माध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तो भवतु न चेन्मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ३ अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽ प्यस्तु नो चेद् घटबदनित्योऽपि माभूदिति शब्दे थावणत्वधर्ममपकर्षतौतिष्टवत्येताश्चतस्रो दिङमात्रदर्शनार्थं जातय उक्ता एवं शेषा अपि विंशतिरक्षपादशास्वादवसेयाः। अब तु अन पयोगित्वान्नलिखिताः तथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानं तव विप्रतिपत्तिः साधनाभासे माधनबुद्धिषणाभास च दूषणबुद्धिरिति अप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुद्दरणं तच्च निग्रहस्थानं द्वाविंशतिविधं तद्यथा प्रतिज्ञाहानि: १ पतिज्ञान्तरं २ पुतित्ताविरोध: ३ पतितासंन्यास:४हेत्वन्तरम् ५ अर्थान्तर निरर्थकम् अविनातार्थम८अपार्थकम् । अपाप्तकालं १० न्यूनम् ११ अधिकं १२ पुनरुक्तम् १३ अननुभाषणम् १४ अत्तानम १५अप्रतिभा १६ विक्षेपो १७ मतानुत्ता १८ पर्यनुयोज्योपक्षणं १६ निरनुयोज्यानुयोगः २० अपसिद्धान्तः २१ हेत्वाभासाश्च २२ तव हेतावनैकान्तिको कृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं यथा नित्यः शब्द ऐन्द्रियिकदाद घटवदिति पतिज्ञासाधनाय वादो बदन् परेण सामान्यमैन्द्रियिकमपि नित्यं
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy