SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरी। भ्यन्तरीकृतसमताख्यधर्मा विषमताधर्मविशिष्टाचानेन गम्यन्तेऽर्थास्त एव अभ्यन्तरीकृतविषमताधर्मा: समताधर्मविशिष्टादर्शनेन गम्यन्ते जीवस्वाभाव्यात सामान्य प्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति तथा यत एव जिनमत एवातीतदोषं, जेटत्वाद्धि जिन: नचाजिनस्यातीतदोषता तथा यत एवाप्तम्ख्यमत एवाबाध्यमिद्धान्तं प्राप्तो हि प्रत्यथित उच्यते तत आनेषु मुख्यं श्रेष्टं प्राप्तमुख्यत्वं च प्रभोरविसम्वादिवचनतया विश्वविश्वासभूमित्वात् अत एवाबाध्यमिहान्तं न हि यथावजज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयै र्बाधितुं शक्यते यत एव स्वयंभुबमत एवामयंपूज्यं पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बद्धत्वगुणेन सौधर्मेन्द्रादिभिरमत्यै रिति अवच श्रीवईमानमितिविशेषणतया यव्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमडार्विशिकाप्रथमकाव्यटतौयपादवर्तमानं श्रीवईमानाभिधमात्मरूपमिति विशेष्यमनुवर्तमानं बुद्धौ संप्रधार्य विज्ञेयं तत्व हि प्रोत्मरूपमितिविशेष्यपदं प्रकृष्ट अात्मा आत्मरूप स्तं परमात्मानमिति यावत् आरत्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमत्तार्थ: । १ । अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्य च तो. र्थान्तरोयपरिकल्पिततत्वाभामनिरासेन तेषाम त्वव्यवच्छेदः स्वरूपं तच्च भगवती यथा ऽवस्थि तवस्तुत
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy