SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ६२ स्थाद्वादमञ्जरौ। त्यत्तिप्रतीतेः ट्रव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वं तच्च बहिरिवान्तरप्यनुभूयत एव ततश्चात्मापि स्यात्काय: न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युतः काष्ठे लोहलेख्यत्वोपलम्भावनऽपि तथाभावपसगात् पमाणबाधनमभयत्र तुल्यं न चोतलक्षण कार्यत्वाभ्युपगमेऽप्यात्मनोऽ नित्यत्वानुषङ्गात्प्रतिसन्धानाभावोऽ नुषज्यते कथं चिदनित्यत्वे सत्येवास्यो पपद्यमानत्त्वात् पतिसवानं हि यमहमद्राक्षं तमहं स्मरामौत्यादिरूपं तच्चैकान्तनित्यत्वे कथमुपपद्यते अवस्थाभेदात् अन्या ह्यनुभवावस्था अन्या च स्मरणावस्था अवस्थाभेदेचावस्थावतोऽ पि भेदोदेकरूपत्यक्षतेः कथं चिदनित्यत्वं युक्त्यायातं केन वायंताम् अथा नः शरीरपरिमाणत्वे मृतत्वानुषङ्गात् शरीनपवेशो न स्यान्मूर्त मूर्तस्यानुपवेशविरोधा ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीति चेत्किमिदं मृतत्वं नाम असर्वगतद्रव्यपरिमाणत्वं रूपादिमत्वं वा तब नादाः पक्षो दोषाय संमतत्वात् हितौयस्त्वयुक्तो व्याप्त्यभावात् नहि यदसर्वगतं तन्नियमेनरूपादिमदित्यविनाभावोऽस्ति मनसो ऽसर्वगतत्वेऽपि भवन्मते तदसंभवात् आकाशकोलदिगात्मनां सर्वगतत्वं सर्वसंयोगिसमानदेशत्वं वेत्यतत्वात्मनसो वैधात्मवंगतत्वपतिषेधनात् अतो नात्मनः शरीरे अनुपवेशानुपपत्तिर्येन निरात्मकं तत् स्यात् असर्वग
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy