SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५५ स्थाहादमञ्जरौ। न तु तस्याः कृते दुःखभार इयान् व्यढ इति तदेतत्सत्यसांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासबहुःखरूपत्वादेव युक्तैव मुमुक्षणां तज्जिहासा किंत्त्वात्यन्तिकसुखविशेषलिप्स नामेव इहापि विषयनिवृत्तिज मुखमनुभवसिद्धं तद्यदि मोक्षे दिशिष्टं नास्ति ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः ये अपि विषमधुनी एकत्र सम्पृक्त त्यज्येते ते अपि सुखविशेषलिप्सयैव किञ्च यथा प्राणिनां संसारावस्थायां सुख मिष्टं दुःखं चानिष्टं तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा सुखनिटत्तिस्त्वनिष्टैव ततो यदि त्वदभिमती मोक्षः स्यात्तदा न प्रेक्षावतां प्रत्तिः स्याद्भवति चेयम् ततः सिद्धो मोक्षः सुखसंवेदनस्वभाव: प्रेक्षाव अत्तेरन्यथानुपपत्तेः अथ यदि सुखमंवेदेनैकस्वभावी मोक्षः स्यात्तदा तट्रागण प्रव मानो ममक्ष नं मोक्षमधिगच्छेत् नापि रागिणां मोक्षो ऽस्ति रागस्य बन्धनात्मकत्त्वात् नैव सांसारिकसुखमेव रागो बन्धनात्मको विषयादिप्रतिहेतुत्वा न्न बन्धनात्मकः परां कोटिमा. रुटस्य च स्पहामावरूपो ऽन्यसौ निवर्तते " मोक्षे भरे च सर्वत्र निःस्पहो मुनिसत्तम " इति वचनात अन्यथा भवत्पऽपि दुःखनिटत्यात्मकमोक्षाङ्गीकृती दुःखविषयकषायकालुष्यं केन निषिध्येतेति सिहं कनकर्मक्षयात्परमसुख्सवेदनात्मको मोक्षो न बुड्यादिविशेषगणीच्छेदरूप इति अपि च भोः
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy