SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्थाहादमञ्जरी। भावा न्मुख्य इति चे ननु किमिटं बाधकम् अथ सामान्येऽपि सत्ताभ्युपगमे ऽनवस्था विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः समवायपि सत्ताकल्पने तद्दत्यथं सम्बन्धान्तराभाव इति बाधकानौति चेन्न सामान्यपि सत्ताकल्पने यद्यनवस्था तहि कथं न सा द्रव्यादिषु तेषामपि स्वरूपसत्तायाः प्रागेव विदामानत्वात् विशेषेषु पुन: सत्ताभ्युपगमेऽपि न रूपहानिः स्वरूपस्य प्रत्युतोत्तेजनान् निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् समवायेऽपि समवायत्त्वलक्षणायाः स्वरूपसत्तायाः स्वीकारे उपपदात एवाविष्वगभावात्मकः सम्बन्धी ऽन्यथा तस्य स्वरूपाभावप्रसङ्ग इति बाधक भावात् तेष्वपि ट्रव्यवन्मुख्य एव सत्तासम्बन्ध इति व्यर्थ द्रव्यगण कर्मस्वेव सत्ताकल्पनं किं च ते र्वादिभि र्यो द्रव्यादिनये मुख्यः सत्तासम्बन्धः कक्षीकृतः सोऽपि विचार्यमाणो विशौर्यत तथा हि यदि ट्रव्यादिभ्यो ऽत्यन्तविलक्षणा सत्ता तदा द्रव्यादीन्यस पाण्येव स्यः सत्तायोगात्मत्त्वमस्त्येवेति चेदसतां सत्ता योगेऽपि कुतः सत्त्वं सतां तु निष्फलः सत्तायोगः स्वरूपतत्वं भावानामस्त्येवेति चे तर्हि किं शिखण्डिता सत्तायोगेन सत्तायोगात्याग भावो न सन् नाप्य सन् सत्तायोगात्त सन्निति चे हाङ्मावमेतत् सदमदिलक्षणस्य प्रकारान्तरस्थासम्भवात् तस्मात् सतोमपि स्थानचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ज्ञानमपि यो कान्तेना
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy