________________
३६
स्याद्वादमञ्जरी ।
" आवर्जिता किञ्चिदिव स्त
शाब्दिकाः यथा नाभ्यां
99.66
उद्वृत्तः क इव सुखावहः परेषा " मि त्यादि ततश्च एकान्त भिन्नत्वेऽङ्गीक्रियमाणे धर्मर्मित्वं न स्या दस्य धर्मिण इमे धर्मा एषां च धर्माग्रामयमाश्रयभूतो धर्मीत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति त योरत्यन्त भिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरधर्माणा मपि विवचितधर्मधर्मित्वापत्तेः एवमुक्ते सति परः प्रत्यवतिष्टते त्यास्तीति श्रयुतसिद्धानामाधार्याधारभूतानामिह प्रत्यय हेतुः संम्बन्धः समवायः स च समवयना त्समवाय इति द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्त्तनाह त्तिरिति चाख्यायते तया वृत्त्या समवायसम्बन्धेन
यो धर्मधर्मिणो रितरेतर विनिर्लुण्ठितत्त्वे ऽपि धर्मधर्मव्यपदेश इष्यते इतिनानन्तरोक्तो दोष इति अचाचार्य: समाधते चेदिति यदोवं तव मतिः सा प्रत्यक्ष प्रतिक्षिप्ता यतो न त्रितयं चकास्ति अयं धर्मी इमे चास्य धर्मा श्रयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत्रितयं वस्तुत्रयं न चकास्ति ज्ञानविषयतया न प्रतिभासते यथा किल शिलाशकलयुगलस्य मिथोऽ नुः सन्धायक राजादिद्रव्यं तस्मा पृथक तृतीयतया प्रतिभासते नैव मत्र समवायस्यापि प्रतिभानं किंतु
योरेव धर्मधर्मिणोरिति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थ: किं चायं तेन वादिना एको नित्यः सर्वव्यापको मूर्त च परिकल्प्यते ततो यथा