SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्थाहादमारी। तीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेष: कारणमाहोश्विदस्मदाद्यदृष्टवैगुण्यं प्रथमप्रकार: कोशपानप्रत्यायनीयः तत्सिद्धौप्रमाणाभावात् इतेरतराश्रयदोषापत्ते श्च सिद्धे हि माहात्म्यविशेषे तस्थादृश्यशरीरत्वं प्रत्येतव्यं तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति द्वैतीयीकस्तु प्रकारो न संचरत्येव विचारगोचरे सशयानित्तेः किं तस्यासत्वाददृश्य शरीरत्वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्टवैगुण्यात्पिशाचादिबदिति निश्चयाभावात् अशरीरश्चे त्तदा दृष्टान्तदान्तिकयो वैषम्यं घटादयो हि कार्यरूपा: सशरीरकत्त का दृष्टाः अशरीरस्य च सत स्तस्य कार्यप्रत्तौ कुतः सामर्थ्यमाकाशादिव तस्मात्सशरीराशरीरलक्षणे पक्षयेऽपि कार्यततो ाप्त्यसिद्धिः किं च तन्मतेन कालात्मयापदिष्टोऽप्ययं हेतुः धकदेशस्य तरुविद्युदभ्रादेरिदानौमप्यत्पद्यमानस्य विधातुरनुपलभ्यमानत्त्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् तदेवं न कश्चिज् जगतः कर्ता एकस्वादीनि तु जगत्कट त्वव्यवस्थापनायानौयमानानि तविशेषणानि षण्टं प्रति कामिन्या रूपसंपत्तिरूपणप्रायाण्येव तथापि तेषां विचारासहत्त्वख्यापनार्थ किंचिटुच्यते तत्रैकत्ववचस्तावत् बहूनामेककार्यकरणे वैमत्पस भावनेति नायमेकान्तः अनेककौटिकाशतनिष्पाद्यत्वेपि शक्रमूडोऽनेकशिल्पिकल्पितत्वेऽपि प्रासादादोनां नैकसरघानिवर्तितत्वेऽपि मधुच्छत्रादीनां
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy