SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ....--(२) वलोकनारहस्यसंवादविलासनाधीनयिष्यति न तथैतज्जातीयान्यतः प्रसादं सङ्गमिोन तानि । सर्वे चैतदभवतां समक्षमेव भविष्यति लोचनगोचरीकरणप्रयाससहनमात्रेण । बहुषु स्थलेषु चास्यां प्रमाणत्वेनोपन्यस्तानि छन्दांसि प्राकृताधनेकभाषामयाबती नैकव्याकरणेनैव सुज्ञानसाधुवानौति तत्तझाषानुशासन याकतिसापेचत या म सहसा निर्मात्रनवधानतासूचकामि भवितुमईन्ति । शोधने चास्याः पुस्तकमेकं खसन्निहित मातिगद्धमपरं चैतदंपेक्षया किंचिच्छु छ जम्बूनृपालसंस्थापितकाशिकसंस्कृतपाठशालाऽध्यापकपद्मनाभपण्डितानामित्येवं पुस्तकहयमवलम्ब कार्यान्तरव्यासत्य नवकाशनापि श्रीयुतविद्यानुरा. गिमहोत्साहि बाबूहरिदासगुप्त प्रार्थनामावविवशेन मया प्रावति । श्रमपुरःसरं विहितेऽधि शोधमेऽक्षरयोजनामुद्रणादिदोषनाशुद्धयः महिपत्रे सूचिताः । ततोऽम्यवशिष्टा नै. सर्गिकप्राणिदोषमूलास्ताः पौरनौर विवेचनचुचमरालचातुरीमञ्चन्त: सौजन्यधोरपौधौ. रेया विहन्मौलिभूता भवादृशाः संशोधयन्तु । अनुभवन्तु चैतदीयां सौरभ संपत्निम् । धयन्तु भादसौयमकरन्दमाधुरीम् । अमोघयत मच्छोधनायासम् । सफलयन्तु च प्रकाशयितुरु.' साहसमृद्धि भावयन्तस्तदीयदृशप्रहत्यादिश्रमम् । प्रसीदतु चानेम व्यापारेण सर्वान्तर्यामी भगवान श्रीराधिकारमण इति । ...... .. . . आशास्ते... वृन्दावनाभिजनी मध्वसंप्रदायाचार्यः विजयदशमौदिने श्री१०८भगवतणचैतन्योपदिष्ट कवीधीपथिको वाराणसयस-: सं. ५७ माटसंस्कृत पाठालयाचार्थपरीक्षाशाली १०। ४ । १६..। श्रीदामोदरलाल गोखामी काश्याम
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy