SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ खाबादमञ्जरी। श्रुत्त्वा चुलुकादिना पातुमिच्छति न चैतद्वयमपि श. क्यसाधनं तथा न्यक्षेण भवदीयवाग्वैभववर्णनाकाहाऽपि अशक्यारम्भप्रत्तितुल्या आस्तां तावत्तावकौनवचनविभवानां सामास्त्येन विवेचनविधानं तद्विषयाकाङ्गापि महत्साहसमिति भावार्थ: अथ वा लघु शोषगो इति धातोलोम शोषयेम समुद्रं जङ्घालतया अति सहसाऽतिक्रमणार्थलङ्घस्तु प्रयोगे दुर्लभं परस्मैपदम् अनित्यं वा आत्मनेपदमिति अत्र चौहत्यपरिहारेऽधिकृतेऽपि यदाशास्महे इत्यात्मनि बहुवचनमाचार्य: प्रयुक्तवांस्तदिति सूचयति यविद्यन्ते जगति मत्सदृशामन्दमेधसो भूयांसः स्तोतार इति बहुवचनमात्रेण न खल्वहंकारविकारस्तोतरि प्रभौ शङ्कनीयः प्रत्युत निरभिमानताप्रासादोपरिपताकारोप एवावधारणीय इति काव्यार्थः । एष्वेकत्रिशतितेषपजातिच्छन्दः॥३१॥ एवं विपतारकैः परतीथिका मोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणे ऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति । इदं तत्त्वातत्त्वव्यतिकरकरालेन्धधतमसे जगन्मायाकारैरिव हतपरैहाँ विनिहितम्।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy