SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरौ। नानादेशकालव्याप्ति र्देशक्रमः कालक्रम श्वाभिधीयते न चैकान्तविनाशिनि सास्ति । यदाहुः यो यत्न व स तवव यो यदैव तदैव सः । न देशकालयो व्याप्ति र्भावानामिह विदाते ॥१॥ .. न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति सन्तानस्यावस्तुताबस्तुत्त्वेऽपि तस्य यदि क्षणिकतुं न तर्हि क्षणेभ्यः कश्चिविशेषः अथाक्षणिकत्त्वंतहि समाप्तः क्षणभङ्गवादः नाप्यक्रमेणार्थक्रिया चगिक सम्भवति सह्य को बीजपूरादिक्षणी युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेन्नानास्वभावै वो यद्य केन तदा तेषां रसादिक्षणानामेकतुं स्याटेकस्वभावजन्यतादथ नाना स्वभावै जनयति किञ्चिद्रूपादिकमुपादानभावेन किंचिद्रसादिकं सहकारितेनेति चेत् तहि स्वभावास्तस्था अनात्मभूता आत्मभूतो वा अनात्मभूता श्चेत् स्वभाववहानिः यदद्यात्मभूतास्तहि तस्थानेकत्त्वं अनेकस्वभावतात् स्वभावानां वो एकत्त्व प्रसज्येत तदव्यतिरिक्ततात्तेषां तस्य चैकतादथ य एव एकत्रोपादानभावः स एवान्यन सहकारिभाव इति न स्वभावभेद इष्यते तर्हि नित्पस्सैकरूपस्यापि क्रमेगा नानाकार्यकारिगाः स्वभावभेदः कार्यसांकयं च कथमिष्यते नणिकवादिना अथ नितामेकरूपतोदक्रम अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिरिति चेदही स्वपक्षपाती देवानांप्रियो यः खलु स्वयमेकम्मान्निरंशा
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy