________________
स्वाद्दादमञ्जरौ |
मान्येनैवोच्यत इति चेन्न तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात् तथापि तद्दारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यो विशेषाभावात् किं च यद्यतीत वर्त्स्यच्चेष्टापेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुश्येत कपालम्टत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्दिशेत्राभावात् तस्मादाव चणे व्युत्पत्तिनिमित्तम विकलमस्ति तस्मि न्नेव सोऽर्थस्तच्छन्दवाच्य इति अत्र संगुहश्लोकाः ।
२.२
अन्यदेव हि सामान्यमभिन्नं ज्ञानकारणं । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपतानतिक्रान्तस्त्रस्वभावमिदं जगत् । सत्तारूपतया सर्वसंगृन्हन् संग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वाद्यापारयति देहिनः ॥ ३ ॥ तत्रजु' सूनौतिः स्याच्छुद्दपर्याय संश्रिता । नश्वरस्यैत्र भावस्य भावात्स्थितिवियोगतः ॥ ४ ॥ विरोध लिङ्गसंख्या दिभेदाग्नि खभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्टते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुन: क्षणवर्त्तिनः ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतो ऽभिमन्यते ॥ ७ ॥ अत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधम्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञामनुवते तद्दल प्रभावितसत्ताका हि खल्वेते प
1