SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १७० स्थाद्वादमञ्जरौ। विषादशोकसुखदुःखदेवनरनारकतिर्यक्त्त्वादयस्तु क्रमभाविनो धर्माः सन्ति कायादिष्वप्यसंख्ये यप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्त्वमरूपित्त्वमेकट्रयत्वं निष्क्रियत्वमित्यादयः घटे पुनरामत्वं पाकजरूपादिमत्वं पृथुबुनोदरत्वं कम्बुग्रीवत्वं जलादिधारणाहरणादिसामर्थ्य मत्यादिशेयत्वं नवत्वं पुराणत्त्वमित्यादयः एवं सर्वपदार्थेष्वपि नानानयमताभितेन शब्दानीश्च पर्यायान् प्रतीत्य वाच्यम् अत्र चात्मशब्देनानन्तेष्वपि धर्मेष्वनुवतिरूपमन्वयि ट्रव्यं ध्वनितं ततश्चोत्पादव्ययध्रौव्ययुक्तं सदिति व्यवस्थितम् एवं तावदर्थेषु शब्देष्वपि उदात्तानुदात्त खरितविटतसंट तघोषवदघोषाल्पप्राणमहाप्राणतादयस्तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः असिद्धविरुद्धानकान्तिकत्त्वादिकण्टकोद्दारः स्वयमभ्ययः इत्येवमुल्लेखशेषराणि ते तत्र प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि प्रास्तां तावत्माक्षात्कृतपर्यायनिकायो भवान् यावदेतान्यपि कुवादिकुरङ्गसन्वासनमिदनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोऽन्यतौर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्वासने सिंहनादा इव सिंहनादा यथा सिंहस्य नादमात्रमयाकगर्य कुरङ्गास्वाममासूत्रयन्ति तथा मवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्त्वा कुवादिनस्रासमश्नुवते प्रतिवचनप्र
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy