SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरौ। १५१ किंचित्करत्त्वात् अथ प्रमाणात् तन्न अवास्तवत्वग्राहकं प्रमाणं सांटतमसांवृतं वा स्यात् यदि सांटतं कथं तस्मादबास्तवादास्तवस्य शून्यवादस्य सिद्धिप्राप्तः स्तथा च वास्तव एव समस्तोऽपि प्रमानादिव्यवहारः अथ तद्ग्राहकं प्रमाणं स्वयमसांरतं तर्हि क्षीणा: प्रमानादिव्यवहारा वास्तवत्व पतिज्ञातेनैव व्यभिचारात्तदेवं पक्षहयेऽपि इतो व्याघ्र इतस्तटोतिन्यायेन व्यक्त एव परमार्थत: स्वाभिमतसिद्धिविरोध इति काव्यार्थः ॥ १७॥ ___ अधुना क्षणिकवादिन ऐहिकामुनिकव्यवहारानुपपन्नार्थसमर्थनमविमृश्पकारिताकारितं दर्शयनाह। कृतप्रणाशाकतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छबहो महासाहसिकः परस्ते॥१८॥ कृतप्रणाश दोषमकृतकर्मभोगदोषं प्रमोक्षभङ्ग दोषं स्मृतिभङ्गदोषमित्येतान् साक्षादित्यनुभवसिद्धान् उपेक्ष्यानादृत्य साक्षात्कुर्वन्नपि गजनिमोलिकामवलम्बमानः क्षणभङ्गम् उदयानन्तरविनाशरूपक्षणक्षयितामिच्छन् प्रतिपद्यमानस्ते तव परः प्रतिपक्षो वैनाशिकः सौगत इत्यर्थः अहो महासाहसिकः सह
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy