SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३६ स्वादादमञ्जरी । स्था अभिन्नत्वे न कैचिदशास्युरिति नास्ति बाह्यो ऽर्थ : कश्चित्किन्तु ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभाति बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् यथोक्तं "स्वाकारबुद्दिजनका दृश्या नेन्द्रियगोचराः” अलङ्कारकारेणाप्युक्तं । यदि संवेद्यते नोलं कथ ं वाच्यं तदुच्यते । न चेत्संवेद्यते नीलं कथं बाह्य तदुच्यते ॥ यदि बाह्योऽर्थो नास्ति किंविषयस्तथं घटपटादिप्रतिभास इति चेन्ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो निर्विषयत्वादाकाशकेशज्ञानवखतानवदेति अत एवोक्तम् । नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सेव प्रकाशते ॥ बाह्य न विद्यार्थो यथा बालैर्वि कल्प्यते ! वासनालुठितं चित्त मर्थाभासं प्रवर्तते ॥ इति तदेतत्सर्वमवदद्यं ज्ञानमिति हि क्रियाशव्दस्ततो ज्ञायते ऽनेनेति ज्ञानं ज्ञप्ति व ज्ञानमिति अस्य च कर्मणा भाव्यं निर्विषयाया जप्तेरघटनात न चाकाश केशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं तस्याप्येकान्तेन निर्विषयत्वाभावान्न हि सर्वथागृहौतसत्य केशज्ञानस्य तत्प्रतीतिः सुप्रज्ञानमप्यनुभूतTerrr विषयत्वा न निरालम्बनं तथा च महाभाष्यकारः ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy