SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ . १३ स्थाहादमारी। त्तिलक्षणं तस्मात्तदाश्रित्य त्यर्थः गम्बयपःकर्माधारे इत्यनेन पञ्चमी कथंभूतात्परात्मतत्वादित्याह अत. थात्मतत्त्वा न्माभू त्यराभिमतस्य परात्मतत्वस्य सचयर पतेति विशेषणमिदं यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं न तथा तेन प्रकारेणात्मतत्त्वं स्वर पं यस्य तं तथा तस्मात् यतः पदार्थेष्वविष्वगभावेन सामान्यविशेषौ वर्तते तैश्च तौं तेभ्यः परत्तेन कल्पितौ परत्तं चान्यत्वं तच्चैकान्तभेदाविनाभावि किं च पदार्थेभ्य: मामान्य विशेषयोरेकान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयं अनुरत्तिव्यात्तिरूपं प्रत्य यहयं नोपपोत एकान्ताभेदेचान्यतरस्यासवप्रसङ्गः सामान्यविशेषव्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतौतेः परस्परनिरपेक्षपक्षस्तु पुरस्तानिौठयिष्यते अत एव तेषां वादिनां स्खलनक्रिययोपहमनीयत्वमभियज्यते यो हि अन्यथा स्थितं वस्तस्वरपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं. नष्टः परान्नाशयति न खलु तस्मादन्य उपहासपात्रमिति वृत्तार्थः ॥ ४ ॥ अथ तदभिमतो एकान्तनित्लानित्यपक्षौ दूषयन्नाह । आदीपमाव्योम समस्वभावं स्थाबादमुद्रानतिभेदि वस्तु ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy