SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२४ स्थाहादमञ्जरी। न्तरभेदाविवक्षया चैकविधी मानुष इति चतुर्दशधा भूतसर्गः बाधिर्यकुष्ठितान्धत्वजडताऽजिघ्रतामूकताकोण्यपङ्गत्वक्लैव्योदावर्त्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिद्ध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिवधमेदादष्टाविंशतिधा शक्तिः पुकत्युपादानकालभोगाख्याः अम्भःसलिलौघवष्यपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः शब्दादिविषयोपरतयश्चाजनरक्षणक्षयभोगहिमादोषदर्शन हेतुजन्मानः पञ्च बाह्यास्तुष्टयस्ताश्च पारसुपारपारापारानुत्तमाम्भउत्तमाम्भःशब्दव्यपदेश्या इति नवधा तुष्टिः वयो दुःखविघाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमोनाख्यास्तथाध्ययनं शब्द ऊहः सुहृत्प्राप्ति नमिति दुःखविघातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यकसदामुदिताख्या इत्येवमष्टधा सिद्धिः धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात्यञ्च कर्मयोनय इत्यादीनां संवरप्रति संवरादीनां च तत्त्वानां कौमुदीगौडपादभाष्यादिप्रसिद्धानां विरुद्ध वसुद्धावनीयमिति काव्यार्थः ॥ १५ ॥ इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुर्ये च बाह्यार्थप्रतिक्षेपेण जानाद्वैतमेवास्तौति ब्रुवते तन्मतस्य विचार्यमाणत्वे विशराहतामाह । न तुल्पकालः फलहेतुभावी हेतौ विलीने न फलस्य भावः ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy