SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०४ स्थाबादमञ्जरी। येन तन्निषेधः प्रवर्तते तब च व्यावृत्तौ क्रियमाणार्या स्वात्मव्यतिरिक्तविश्ववयवर्तिनोऽतौतवर्तमानानागताः पदार्थास्तस्माद्व्यावर्तनीयास्ते च नाज्ञानस्वरूपा व्यावर्तयितुं शक्यास्ततश्चैकस्यापि विशेषसा परि. जाने पमातुः सर्वजत्वं सान्न चैतत्यातीतिक यौतिकं वा व्यात्तिश्च निषेधः स चाभावरूपत्वातुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् तथा येभ्यो व्यात्तिस्ते असपा सपा वा असपाश्चे त्तहि खरविषाणात् किं न व्याटत्तिः सद्रूपाश्चे सामान्य मेव या चेयं व्याटत्ति विशेषैः क्रियते सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा अनेका चेत्तसमा अपि विशेषत्वापत्तिरनेकरूपत्वैकजीवितत्वाहिशेषाणां ततश्च तसा अपि विशेषत्वान्यथानुपपत्ते व्याटल्या भाव्यं व्यावृत्तरपि च व्यारत्तौ विशेषाणामभाव एव स्यात् तत्सरूपभूताया व्यारत्तेः प्रतिषिद्धत्वात् अनवस्थापाताच्च एका चेत्सामान्यमेव संतान्तरेण प्रतिपन्नं स्वादनुत्तिप्रत्ययलक्षणाव्यभिचारात् किं चामौ विशेषाः सामान्याशिना अभिन्ना वा भिन्नाश्चे न्मगडकजटाभारानुकारा अभिन्नार्थाश्चेत्तदेव तत्सरूपवत् इति सामान्यैकान्तः पर्यायनयान्वयिनस्त भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वगभूतस्य सामान्यस्याप्रतीयमानत्वात् न हि गवादिव्यत्यनुभवकाले वर्णसंस्थानात्मकंव्यक्तिरूपमपहायाऽन्यत्किंचिदेकमनुयायि प्रतिभासते
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy