SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५१२ रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञान१ नाहं श्रुतज्ञानावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २ नाहमवधिज्ञानावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३ नाहं मनःपर्ययज्ञानावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ४ नाहं केवलज्ञानावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ५ नाहं चक्षुर्दर्शनावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६ नाहमचक्षुर्दर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ७ नाहमवधिदर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ८ नाहं केवलदर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ९ नाहं निंद्रादर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १० नाहं निद्रानिद्रादर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ११ नाहं प्रचलादर्शनावरणीयकर्मफलं भुंजे चेतन्यात्मानमात्मानमेव संचेतये १२ नाहं प्रचलाप्रचलादर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १३ नाहं स्त्यानगृद्धिदर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४ नाहं सातवेदनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १५ नाहमसातवेदनीयकर्मफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये १६ . समस्तपरद्रव्यालंबनोत्पन्नशुभाशुभसंकल्पविकल्पर हितेन शून्येन चिदानंदैकस्वभावशुद्धात्मतत्त्वस नहीं भोगता हूं, चैतन्यस्वरूप आत्माको ही संचेतता ( एकाग्र अनुभव करता) हूं। यहांपर चेतना अनुभव करना वेदना भोगना इनका एक ही अर्थ जानना । और सं उपसर्गसे एकाग्र अनुभवना जानना यह सब पाठोंमें समझना । १। इसीतरह अन्य एकसौ सैंतालीस कर्म प्रकृतियोंके संस्कृत पाठ हैं उनकी वचनिका लिखते हैं-मैं श्रुतज्ञानावरणीय कर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माको ही अनुभवता हूं ।२। मैं अवधिज्ञानावरणीय कर्म के फलको नहीं भोगता, चैतन्य०।३। मैं मनःपर्ययज्ञानावरणीय कर्म०, चैतन्य० । ४ । मैं केवलज्ञानावरणीयकर्म०, चैतन्य० । ५। मैं चक्षुर्दर्शनावरणीयकर्म० चैतन्य० । ६ । मैं अचक्षुर्दर्शनावरणीयकर्म० चैतन्य० । ७। मैं अवधिदर्शनावरणीयकर्म० चैतन्य० । ८ । मैं केवलदर्शनावरणीयकर्म० चैतन्य०।९। मैं निद्रादर्शनावरणीयकर्म० चैतन्य० । १० । मैं निद्रानिद्रादर्शनावरणीयकर्मके फलको नहीं० चैतन्य० ।११। मैं प्रचलादर्शनावरणीयकर्म० चैतन्य० । १२ । मैं प्रचलाप्रचलादर्शनावरणीयकर्म० चैतन्य० । १३ । मैं स्त्यानगृद्धिदर्शनावरणीयकर्म० चैतन्य० । १४ । मैं सातावेदनीय कर्म० चैतन्य० । १५ । मैं असाता वेदनीयकर्म०, चैतन्य० । १६ । मैं सम्यत्त्वमोह -- १मदखेदखापविनोदार्थ खापो निद्रा । अस्या उपयुपरि वृत्तिर्निद्रानिद्रा। या क्रिया आत्मानं प्रचलयति सा प्रचला शोकमदश्रमादसातस्यापि नेत्रमात्र विक्रिक्रयासूचिका सैव पुनरावय॑माना प्रचलाप्रचला।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy