SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अधिकारः ९] समयसारः । ४३९ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं हि । तत्तो सो किं हीणो अहिओ व कहं कुणइ दव्वं ॥ ३४३ ॥ अह जाणओ उ भावो णाणसहावेण अथिइत्ति मयं । तमा णवि अप्पा अप्पयं तु सयमप्पणो कुणइ ॥ ३४४ ॥ आत्मानश्च पुनरकारकाः सर्वे । ततश्च कर्तृत्वाभावे कर्माभावः कर्माभावे संसाराभावः । ततो मोक्षप्रसंगः । स च प्रत्यक्षविरोध इति । जैनमते पुनः परस्परसापेक्षनिश्चयव्यवहारनयद्वयेन सर्व घटत इति नास्ति दोषः । एवं सांख्यमतसंवादं दर्शयित्वा जीवस्यकांतेनाकर्तृत्वदूषणद्वारेण सूत्रपंचकं गतं । अहवा मण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणदि हे सांख्य ! अथवा मन्यसे त्वं पूर्वोक्तकर्तृत्वदूषणभयान्मदीयमते जीवो ज्ञानी ज्ञानित्वे च कर्मकर्तृत्वं न घटते यतः कारणादज्ञानिनां कर्मबंधो भवति । किंवात्मा कर्ता आत्मानं कर्मतापन्नं आत्मना करणभूतेन करोति ततः कारणादकर्तृत्वे दूषणं न भवति ? इति चेत् एसो मिच्छसहावो तुर्ती एवं मुणंतस्स अयमपि मिथ्यास्वभाव एवं मन्यमानस्य तव इति पूर्वपक्षगाथा गता । अथ सूत्रत्रयेण परिहारमाह । कस्मान्मिथ्यास्वभावः ? इति चेत् , जे यस्मात् कारणात् अप्पा णिच्चा संखेजपदेसो देसिदो दु समयम्मि आत्मा द्रव्यार्थिकनयेन नित्यस्तथा चासंख्यातप्रदेशो देशितः समये परमागमे तस्यात्मनः शुद्धचैतन्यान्वयलक्षणद्रव्यत्वं तथैवासंख्यातप्रदेशत्वं च पूर्वमेव तिष्ठति णवि सो सकदि तत्तो हीणो अहियो व कादं जे तद्र्व्यं प्रदेशत्वं च तत्प्रमाणादधिकं हीनं वा कर्तुं नायाति-इति हेतोरात्मा करोतीति वचनं मिध्येति । अथ मतं असंख्यातमानं जधन्यमध्यमोत्कृष्टभेदेन बहुभेदं तिष्ठति तेन कारणेन जघन्यमध्यमोत्कृष्टरूपेण संख्यातप्रदेशत्वं जीवः करोति, तदपि न घटते यस्मात्कारणात् जीवस्स जीवरूवं वित्थरदो जाण लोगमित्तं हि जीवस्य जीवरूपं प्रदेशापेक्षया विस्तरतो महामत्स्यकाले लोकपूरणकाले वा अथवा जघन्यतः सूक्ष्मनिगोदकाले नानाप्रकारमध्यमावगाहशरीरग्रहणकाले वा प्रदीपवद्विस्तारोपसंहारवशेन लोकमात्रप्रदेशमेव जानीहि हि स्फुटं तत्तो सो किं हीणो समर्थ नहीं होसकते । [जीवस्य ] जीवका [जीवरूपं] जीवरूप [विस्तरतः] विस्तार अपेक्षा [खलु ] निश्चयकर [लोकमानं] लोकमात्र [जानीहि ] जानो [सः द्रव्यं] ऐसा जीवद्रव्य [ ततः] उस परिमाणसे [किं] क्या [हीनोऽधिकः वा] हीन तथा अधिक [कथं करोति ] कैसे कर सकता है ? [अथ] अथवा [इति मतं] ऐसा मानिये जो [ज्ञायकः तु भावः] ज्ञायक भाव [ज्ञानस्वभावेन] ज्ञानस्वभावकर [तिष्ठति] तिष्ठता है [तु] तो [तस्मात् ] उसी हेतुसे ऐसा हुआ कि [आत्मा] आत्मा [आत्मनः आत्मानं] अपने आपको [वयं नापि करोति ] स्वयमेव नहीं करता । इसलिये कर्तापन साधनेको
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy