SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अधिकारः ६] ...समयसारः। .. यथा कश्चित्पुरुषो फलार्थ राजानं सेवते ततः स राजा तस्य फलं ददाति । तथा जीवः फलार्थं कर्म सेवते ततस्तत्कर्म तस्य फलं ददाति । यथा च स एव पुरुषः फलार्थ राजानं न सेवते ततः स राजा तस्य फलं न ददाति । तथा सम्यग्दृष्टिः फलार्थ कर्म न ददाति, कान् ? विविधसुखोत्पादकान् भोगान् इत्यज्ञानिविषयेऽन्वयदृष्टांतगाथा गता । एवमेवाज्ञानी जीवपुरुषः शुद्धात्मोत्थसुखात्प्रच्युतः सन्नुदयागतं कर्मरजः सेवते विषयसुखनिमित्तं ततः सोऽपि पूर्वोपार्जितपुण्यकर्मराजा ददाति, कान् ? विषयसुखोत्पादकान् भोगाकांक्षान् शुद्धात्मभावानां विनाशकान् ? रागादिपरिणामान् इति । अथवा द्वितीयव्याख्यानं-कोऽपि जीवोऽभिनवपुण्यकर्मनिमित्तं भोगाऽकांक्षानिदानरूपेण शुभकर्मानुष्ठानं करोति सोऽपि पापानुबंधिपुण्यराजा कालांतरे भोगान् ददाति । तेऽपि निदानबंधेन प्राप्ता भोगा रावणादिवन्नरकादिदुःखपरंपरां प्रापयन्तीति भावार्थः । एवमज्ञानिजीवं. प्रत्यन्वयदृष्टांतगाथा गता । यथा स चैव पूर्वोक्तपुरुषो वृत्तिनिमित्तं न सेवते राजानं । ततः सोऽपि राजा तस्मै न ददाति, कान् ? विविधान् सुखोत्पादकान् भो गान् ] भोगोंको [ ददाति ] देता है [एवमेव ] इसीतरह [ जीवपुरुषः] जीवनामा पुरुष [सुखनिमित्तं ] सुखके लिये [ कर्मरजः ] कर्मरूपी रजको [ सेवते ] सेवन करता है [ तत् ] तो [तत्कर्म अपि] वह कर्म भी उसे [सुखोत्पादकान् ] सुखके उपजानेवाले [विविधान् भोगान् ] अनेक प्रकारके भोगोंको [ ददाति ] देता है [ पुनः] और [ यथा ] जैसे [ स एव पुरुषः] वही पुरुष [वृत्तिनिमित्तं] आजीविकाकेलिये [राजानं] राजाको [न सेवते] नहीं सेवे [ तत् ] तो [ स राजा अपि] वह राजा भी उसे [सुखोत्पादकान् ] सुखके उपजानेवाले [विविधान् ] अनेक प्रकारके [भोगान् ] भोगोंको [न ददाति ] नहीं देता है [एवमेव ] इसीतरह [सम्यग्दृष्टिः] सम्यग्दृष्टि [ विषयार्थ] विषयोंके लिये [कर्मरजः] कर्मरूपी रजको [न सेवते ] नहीं सेवता [ तत् ] तो [ तत्कर्म अपि ] वह कर्म भी उसे [ सुखोत्पादकान् ] सुखके उपजानेवाले [विविधान् भोगान् ] अनेक प्रकारके भोगोंको [न ददाति ] नहीं देता ॥ टीका-जैसे कोई पुरुष फलकेलिये राजाको सेवता हो तो राजा उसे फलको देता है उसीतरह जीव भी फलकेलिये कर्मोंको सेवता हो तो वह कर्म उसे फल देता है । और जैसे वही पुरुष फलकेलिये राजाको नहीं सेवे तो वह राजा भी उसको फल नहीं देता उसीतरह सम्यग्दृष्टि फलके लिये कर्मको नहीं सेवे तो वह कर्म भी उसको फल नहीं देता ऐसा अभिप्राय है ।। भावार्थ-फलकी वांछाकर कर्म करे तो उसका फल पाता है वांछाके विना कर्म करे तो उसका फल नहीं पासकता । अब यहांपर आशंका उत्पन्न होती है कि फलकी
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy