________________
३१०
रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जरा
सति तल्लेपस्वभावत्वात् । " या तादृगिहास्ति तस्य वशतो यस्य स्वभावो हि यः कर्तुं नैष कथंचनापि हि परैरन्यादृशः शक्यते । अज्ञानं न कथंचनापि हि भवेत् ज्ञानं भवत्संततं ज्ञानिन् भुंक्ष्व परापराधजनितो नास्तीह बंधस्तव ॥ १४८ ॥ " २१८।२१९॥ भुंजंतस्सवि विविहे सच्चित्ताचित्तमिस्सिये दव्वे | संखस्स सेदभावो णवि सक्कदि किण्णगो काउं ॥ २२० ॥ तह णाणस्स विविविहे सच्चित्ताचित्तमिस्सिए दव्वे | भुंजंतस्सव णाणं ण सक्कमण्णाणदं णेढुं ॥ २२१ ॥ जइया स एव संखो सेदसहावं तयं पजहिदूण । गच्छेज किण्हभावं तइया सुक्कत्तणं पजहे ॥ २२२ ॥ जह संखो पोग्गलदो जझ्या मुक्कत्तणं पजहिदूण | गच्छेज किण्हभावं तइया सुक्कत्तणं पजहे ॥ तह णाणी विहु जइया णाणसहावं तयं पजहिऊण । अण्णाणेण परिणदो तइया अण्णाणदं गच्छे ॥ २२३ ॥
भुंजानस्यापि विविधानि सचित्ताचित्तामिश्रितानि द्रव्याणि । शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तुं ॥ २२० ॥ तथा ज्ञानिनोऽपि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुंजानस्यापि ज्ञानं न शक्यमज्ञानतां नेतुं ॥ २२१ ॥ यदा स एव शंखः श्वेतस्वभावं तकं प्रहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥ २२२ ॥ यथा शंखः पौद्गलिकः यदा शुक्लत्वं प्रहाय ।
गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥ तथा ज्ञान्यपि खलु यदा ज्ञानस्वभावं तकं प्रहाय । अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत् ॥ २२३ ॥
नाभावात् सर्वपंचेंद्रियादिपरद्रव्ये रक्तः कांक्षितो मूर्छितो मोहितो भवति यतः कारणात्, कर्दममध्यलोहमिव कर्मरजसा बध्यते इति ॥ २१८॥२१९॥
ततः
राधकर उत्पन्न हुआ ऐसा लोकमें बंध नहीं है ॥ भावार्थ - वस्तुस्वभाव मेंटने को कोई समर्थ नहीं है इसलिये ज्ञान हुए बाद उसे अज्ञान करने को कोई समर्थ नहीं है यह निश्चयनय है । इस कारण ज्ञानीको कहा गया है कि तेरे परके किये अपराधसे तो बंध नहीं है तू तो उपभोगको भोग । उपभोगोंके भोगनेकी शंका मत कर । शंका करेगा तो परद्रव्यसे बुरा होना माननेका प्रसंग आयेगा । इसतरह परद्रव्यसे अपना बुरा होना
१ आत्मख्यातिवृत्तौ, नेयं गाथा ।