SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९८ रायचन्द्रजैनशास्त्रमालायाम् । [ निर्जराअपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदे धम्मं । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होई ॥२१०॥ अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छति धर्म । अपरिग्रहस्तु धर्मस्य ज्ञायकस्तेन स भवति ॥ २१० ॥ इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो न भवति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति, ततो ज्ञानी अज्ञानमयस्य भावस्य इच्छाया अभावात् धर्म नेच्छति । तेन ज्ञानिनो धर्मपरिग्रहो नास्ति । ज्ञानमयस्सैकस्य ज्ञायकभावस्य भावाद् धर्मस्य केवलं ज्ञायक एवायं स्यात् ॥ २१० ॥ अपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदि अहम्मं । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि ॥२११॥ अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छत्यधर्म । अपरिग्रहोऽधर्मस्य ज्ञायकस्तेन स भवति ॥ २११॥ अपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदे धम्मं अपरिग्रहो भ. णितः । कोसौ ? अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येष्विच्छा वांछा मोहो नास्ति । तेन कारणेन स्वसंवेदनज्ञानी शुद्धोपयोगरूपं निश्चयधर्म विहाय शुभोपयोगरूपं धर्म पुण्यं नेच्छति अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ततः कारणात्पुण्यरूपधर्मस्यापरिग्रहः सन् पुण्यमिदं मम स्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् अतन्मयो भवन् दर्पणे बिम्बस्येव ज्ञायक एव भवति ॥ २१० ॥ अपरिग्गहो अणिच्छो भणिदो __ अब आगे अज्ञानके छोड़नेको विशेषकर जुदा जुदा नाम लेकर त्याग करना कहते हैं।-[ज्ञानी] ज्ञानी [ अपरिग्रहः ] परिग्रहसे रहित है [ अनिच्छः ] इसलिये परिप्रहकी इच्छासे रहित है [ भणितः ] ऐसा कहा है इसीकारण [धर्म च ] धर्मको [ न इच्छति ] नहीं चाहता [तेन ] इसीलिये [धर्मस्य अपरिग्रहः] धर्मका परिग्रह नहीं है [सः] वह ज्ञानी [ज्ञायकः भवति तु] धर्मका ज्ञायक ही है ॥ टीका-इच्छा है वही परिग्रह है जिसके इच्छा नहीं उसके परिग्रह भी नहीं और जो इच्छा है वह अज्ञानमय भाव है वह भाव ज्ञानीके नहीं है, ज्ञानीके तो ज्ञानमय ही भाव है। इसलिये ज्ञानी अज्ञानमय भावरूप इच्छाके अभावसे धर्मको नहीं चाहता इस कारण ज्ञानीके धर्म परिग्रह नहीं है ज्ञानमय एक ज्ञायक भावके सद्भावसे धर्मका केवल ज्ञाता ही यह ज्ञानी है ॥ २१० ॥ आगे इसीतरह ज्ञानीके अधर्मपरिग्रह नहीं है ऐसा कहते हैं;-[ज्ञानी ] ज्ञानी [अनिच्छः] इच्छारहित है इसलिये [ अपरिग्रहः ] परिग्रहरहित [भणितः]
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy