SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ समपसार: ...१३३ परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य सुखदुःखादिरूपं पुद्गलकर्मफलं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः ॥७॥ जीवपरिणाम स्वपरिणामफलं चाजानतः पुद्गलद्रव्यस्य सह जीवेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् ; णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपज्जाए। पुग्गलव्वं पि तहा परिणमइ सएहिं भावेहिं ॥ ७९ ॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । पुद्गलद्रव्यमपि तथा परिणमति स्वकैर्भावैः॥ ७९ ॥ यतो जीवपरिणाम स्वपरिणाम स्वपरिणामफलं चाप्यजानन् पुद्गलद्रव्यं स्वयमंतापकं भूत्वा परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न न तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते च । कस्मादिति चेत् , मृत्तिकाकलशयोरिव तेन द्रव्यकर्मणा सह तादात्म्यलक्षणसंबंधाभावादिति। किं च विशेषः । यदि पुद्गलकर्मरूपेण न परिणमति न गृह्णाति न तदाकारेणोत्पद्यते तर्हि किं करोति ज्ञानी जीवः, मिथ्यात्वविषयकषायख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधशल्यादिविभावपरिणामकर्तृत्वभोक्तृत्वविकल्पशून्यं पूर्णकलशवच्चिदानंदैकस्वभावेन भरितावस्थं शुद्धात्मानं निर्विकल्पसमाधौ ध्यायतीति भावार्थः ॥ ७८ ॥ एवमात्मा निश्चयेन द्रव्यकर्मादिकं परद्रव्यं न परिणमतीत्यादिव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ जीवपरिणाम स्वपरिणाम स्वपरिणामफलं च जडस्वभावत्वादजानतः पुद्गलस्य निश्चयेन जीवेन सह कर्तृकर्मभावो नास्तीति प्रतिपादयति;-णवि परिणमदि ण गिहदि हुएकर किया है उसे जानता यह ज्ञानी आप अंतर्व्यापक होके बाह्य तिष्ठता परद्रव्यके परिणामको मट्टी और घड़ेकी तरह आदि मध्य अंतमें व्यापकर नहीं ग्रहण करता, उसतरह परिणमता भी नहीं तथा उसतरह उपजता भी नहीं है । तो क्या है ? प्राप्य विकार्य निर्वत्यरूप व्याप्य लक्षण अपना स्वभावरूप कर्म उसको आप अंतव्यापक होके आदि मध्य अंतमें व्याप उसीको ग्रहण करता है उसीतरह परिणमता है और उसीतरह उपजता है । इसकारण प्राप्य विकार्य निर्वर्त्यरूप व्याप्यलक्षण परद्रव्यके परिणामरूप कर्मको नहीं करता सुखदुःखरूप कर्मके फलको जानता है तौभी ज्ञानीके पुद्गलके साथ कर्तृकर्मभाव नहीं है । भावार्थ-पहली गाथामें कहा वही जानना ॥ ७८ ॥ आगे पूछते हैं कि जीवके परिणामको तथा अपने परिणामको और अपने परिणामके फलको नहीं जानता ऐसे पुद्गल द्रव्यका जीवके साथ कर्तृकर्मभाव है कि नहीं उसका उत्तर कहते हैं;-[पुद्गलद्रव्यं अपि ] पुद्गल द्रव्य भी [ परद्रव्ये पर्याये] परद्रव्यके पर्यायमें [तथा ] उसतरह [नापि] नहीं [ परिणमति] परिण
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy