SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२२ रायचन्द्रजैनशास्त्रमालायाम् । कर्मबंधः ॥४७॥" ॥ ७२ ॥ केन विधिनायमास्रवेभ्यो निवर्त्तत इति चेत् ; अहमिको खलु सुद्धो णिम्ममओ णाणदंसणसमग्गो। तमि ठिओ तचित्तो सव्वे एए खयं णेमि ॥ ७३ ॥ . अहमेकः खलु शुद्धः निर्ममतः ज्ञानदर्शनसमग्रः। .. तस्मिन् स्थितस्तच्चित्तः सर्वानेतानू क्षयं नयामि ॥ ७३ ॥ अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मात्रं ज्योतिरनाद्यनंतनित्योदितविज्ञानघनस्वभावभावत्वादेकः । सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः । पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूपस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनान्निर्ममतः । चिन्मावस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञानदर्शनसमग्रः । गगनाभवति तदा तत्सम्यग्भेदज्ञानमेव न भवतीति भावार्थः ॥ ७२ ॥ अथ केन भावनाप्रकारेणायमात्मा क्रोधाद्यास्रवेभ्यो निवर्त्तते इति चेत् ;-अहं निश्चयनयेन स्वसंवेदनज्ञानप्रत्यक्षं शुद्धचिमात्रज्योतिरहं इक्को अनाद्यनंतटंकोत्कीर्णज्ञायकैकस्वभावत्वादेकः खल स्फुटं शद्धो य कर्तृकर्मकरणसंप्रदानापादानाधिकरणषट्रारकविकल्पचक्ररहितत्वाच्छुद्धश्च णिम्ममो निर्मोहशुद्धात्मतत्त्वविलक्षणमोहोदयजनितक्रोधादिकषायचक्रस्वामित्वाभावात् ममत्वरहितः । णाणदंसणसमग्गो प्रत्यक्षप्रतिभासमयविशुद्धज्ञानदर्शनाभ्यां समग्रः परिपूर्णः । एवं गुणविशिष्टपदार्थविशेषोस्मि भवामि । तमि ठिदो तस्मिन्नुक्तलक्षणे शुद्धात्मस्वरूपे स्थितः । तच्चित्तो तच्चित्तः सहजानंदैकलक्षणसुखसमरसीभावेन तन्मयो भूत्वा सव्वे एदे खयं णेमि सर्वानेतान्निरास्रवपरभेदरूप कारककी प्रवृत्ति मिट गई तब कैसे बंध होसकता है ? नहीं हो सकता ॥ ७२ ।। __ आगे पूछते हैं कि किसतरह आस्रवोंसे निवृत्ति होती है ? उसका उत्तररूप गाथा कहते हैं;-ज्ञानी विचारता है कि [ अहं ] मैं [ खलु एकः ] निश्चयसे एक हूं [ शुद्धः] शुद्ध हूं [निर्ममत्वः ] ममतारहित हूं [ज्ञानदर्शनसमग्रः] ज्ञानदर्शनकर पूर्ण हूं [तस्मिन् स्थितः] ऐसे स्वभावमें तिष्ठता [तचित्तः] उसी चैतन्य अनुभवमें लीन हुआ [ एतान् ] इन [सर्वान् ] क्रोधादिक सब आस्रवोंको [क्षयं] क्षय [ नयामि ] कर देता हूं ॥ टीका-यह मैं आत्मा हूं सो प्रत्यक्ष अखंड अनंत चैतन्यमात्र ज्योति हूं । अनादि अनंत नित्य उदयरूप विज्ञानधन स्वभावपनेसे तो एक हूं और समस्त कर्ता कर्म करण संप्रदान अपादान अधिकरणस्वरूप जो कारकोंका समूह उसकी प्रक्रियाकर पार उतरा दूरवर्ती निर्मल चैतन्य अनुभूतिमात्रपनेसे शुद्ध हूं। जिनका पुद्गलद्रव्य स्वामी है ऐसे जो क्रोधादि भाव उनका विश्वरूपपना समस्तपना उसका स्वामीपनाकर सदा ही अपने नहीं परिणमनेसे उनसे निर्ममत्व हूं। तथा वस्तुका स्वभाव सामान्य विशेष स्वरूप है इसलिये चैतन्यमात्र तेजःपुंज भी वस्तु
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy