SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ । समयसारः । । १०१ तादात्यलक्षणसंबंधाभावान्न निश्चयेन सलिलमस्ति । तथा वर्णादिपुद्गलद्रव्यपरिणाममिश्रितस्यास्यात्मनः पुद्गलद्रव्येण सह परस्परावगाहलक्षणे संबंधे सत्यपि स्खलक्षणभूतोपयोगगुणव्याप्यतया सर्वद्रव्येभ्योधिकत्वेन प्रतीयमानत्वात् अग्रुष्णगुणेनेव सह तादात्म्यलक्षणसंबंधाभावान्न निश्चयेन वर्णादिपुद्गलपरिणामाः संति ॥ ५७॥ कथं तर्हि व्यवहारो विरोधक इति चेत् ; पंथे मुस्संतं पस्सिदूण लोगा भणंति ववहारी। मुस्सदि एसो पंथो ण य पंथो मुस्सदे कोई ॥५८॥ तह जीवे कम्माणं णोकम्माणं च पस्सिदुं वण्णं । जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो ॥ ५९॥ गंधरसफासरूवा देहो संठाणमाइया जे य। सव्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ॥ ६॥ पथि मुष्यमाणं दृष्ट्वा लोका भणंति व्यवहारिणः । मुष्यते एष पंथा न च पंथा मुष्यते कश्चित् ॥ ५८॥ तथा जीवे कर्मणां नोकर्मणां च दृष्टा वर्ण । जीवस्यैष वर्णों जिनैर्व्यवहारत उक्तः ॥ ५९॥ . गंधरसस्पर्शरूपाणि देहः संस्थानादयो ये च । सर्वे व्यवहारस्य च निश्चयदृष्टारो व्यपदिशंति ॥ ६०॥ व्यवहारेण क्षीरनीरवत्संश्लेषसंबंधो भवतु नचाभ्यंतराणां रागादीनां तत्राशुद्धनिश्चयेन भवितव्यमिति । नैवं द्रव्यकर्मबंधापेक्षया योसौ असद्भूतव्यवहारस्तदपेक्षया तारतम्यज्ञापनार्थं रागादीनामशुद्धनिश्चयो भण्यते । वस्तुतस्तु शुद्धनिश्चयापेक्षया पुनरशुद्धनिश्चयोपि व्यवहार एवेति भावार्थः ॥ ५७ ॥ अथ तर्हि कृष्णवर्णोयं धवलवर्णोयं पुरुष इति व्यवहारो विरोधं प्राप्नोतीअपने स्वलक्षणभूत दूधपने गुणकर व्याप्तपनेसे जलसे अधिकपनेकर प्रतीत होता है क्योंकि उसके और दूधके तादात्म्यस्वरूपसंबंधका अभाव है । जैसे अग्निका और उष्णपनेका तादात्म्यसंबंध है उसतरह इनका नहीं है इसकारण निश्चयसे दूधका जल नहीं है। उसीतरह वर्णादिक पुद्गलद्रव्यके परिमाणोंसे मिला हुआ आत्मा पुद्गलद्रव्यके साथ परस्पर अवगाह स्वरूपसंबंध होनेपर भी अपने लक्षणसहित उपयोग गुणके व्याप्तपनेकर सब द्रव्योंसे अधिकपनेकर प्रतीत होता है । जैसे अग्निका और उष्णपनेका तादात्म्यस्वरूपसंबंध है उसतरह आत्माका और वर्णादिकोंका तादात्म्यसंबंध नहीं है । इसलिये निश्चयनयकर वर्णादिक पुद्गलके परिणाम हैं वे जीवके नहीं हैं ॥ ५७ ॥ आगे फिर पूछता है कि इसतरहसे तो व्यवहारनय और निश्चयनयका विरोध १ तात्पर्यवृत्तौ तु 'एवं रसगंध' इत्यादि टीकास्थितपाठः ।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy