SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नया अर्थपर्याया:, व्यञ्जनपर्यायग्राहिणश्च व्यञ्जनपर्याया:, विषयविषयिणोरभेदात्। अथास्या उत्तरार्धं अस्मिन्श्लोके विव्रियते-तदित्थं विवृतं नयोपदेशे → व्यञ्जनपर्याये-शब्दनये पुन: सविकल्प: प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाच्च, द्वितीय-तृतीययो निर्विकल्पश्च द्रव्यार्थात् सामान्यलक्षणानिर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः – अत्र द्रव्यार्थात् सामान्यलक्षणात् निर्गतः पर्यायः इत्यस्यायमर्थः, शब्दभेदेऽपि द्रव्यार्थाभेदत्वात् द्रव्यरूपस्यार्थस्य सामान्यात्, समानद्रव्यार्थतारूपात्, पर्यायशब्दवाच्यतरूपादिति यावत् विकल्पात् निर्गत: पर्यायरूपो विकल्पोऽस्येति निर्विकल्प:। शब्दभेदे तस्याऽभिमतिनाऽर्थस्यावश्यं भिन्नत्वादेवेति भिन्नशब्दैः सामान्योऽर्थो नोच्यते एव। → तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूढवम्भूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते, लिङ्गसंज्ञाक्रियाभेदेन भिन्नस्यैकशब्देनावाच्यत्वाच्छब्दादिषु तृतीयः। - नन्वतन्न समीचीनम्, एवं सति स्वस्वमतानुसारेण सर्वेषामेव नयानां “स्यादस्त्येव घट” इति भने स्वारस्यात्। यदि घटवाचकयावच्छब्दवाच्यतया विचार्यमाणो घट: शब्दनयेन स्यादस्त्येव, तदा प्रातिस्विककेवलघटशब्दवाच्यतया विचार्यमाणो घटः समभिरूढेन स्यादस्त्येव। इत्यत्र प्रथमे भङ्गे शब्दनयस्य प्रभुत्वम्, द्वितीये समभिरूद्वैवम्भूतयोरिति नियम एव न वर्तेतेति चेत् ? १. तुलना यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रहव्यवहारर्जुसूत्राख्यः प्रत्यय: प्रादुर्भवति, सोऽर्थनयः, अर्थवशेन तदुत्पत्तेरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात्। यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्दसमभिरूद्वैवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं, तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तावनिमित्तत्वात्स शब्दनय उच्यते। - अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी प्रकाश: ।।।।। -- ।। ||IIIII
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy