________________
इत्थं च सप्तैव भङ्गा इत्यत्रापि नैकान्तता। तथाहि यदि विषयवैलक्षण्ये सत्येव भङ्गभेद उच्येत, तदा स्यातामाद्यौ द्वावेव। तयोर्जायमानबोधयोविषययोस्सर्वथा भिन्नत्वात्, प्रथमात्सत्त्वविषयको बोधो जायते, द्वितीयात्तु सत्त्वाभावविषयकः, सत्त्वापादकस्वपर्यायवद्घटादिर्भावस्वरूपेण सत्त्ववदिति प्रथमवाक्यजज्ञानविषयः सत्त्वानापादकपरपर्यायवद्घटादिश्चाऽभावस्वरूपेण सत्त्ववदिति द्वितीयवाक्यजज्ञानविषयः। इति तयोरेकान्तत एव भिन्नत्वम्। तृतीयादीनां तु भङ्गानां तज्जन्यज्ञाने विषयानां भेदाभावादेव न भिन्नत्वम्, प्रथमद्वितीयभङ्गेन ज्ञातावेव भावाऽभावा इतरैर्भङ्गैरन्यान्यरीत्या ज्ञायेते, इति विषयभेदाभाव एव। अत एव भगवतीसूत्रादावागमे ‘रयणप्पभापुढवी किं सासया असासया?' इति प्रश्ने कृते प्रत्युत्तररूपेण “गोयमा! सिय सासया सिय असासया।” इति द्वावेव मौलभङ्गावुक्तौ, न तु सप्तभङ्गी प्रतिपादिता। ताभ्यामेव पूर्णबोधस्य जायमानत्वात्। भावाभावात्मकत्वाद्वस्तुनः।
एवं विषयभेदोऽस्तु न वा यावन्त एव भङ्गा वाच्या इति कथने तु पूर्वोक्तरीत्याऽनवस्थासहिततद्रहिता वाऽनन्ता एव भङ्गा आपोरन्। इति ततोऽपि सप्तभङ्गीत्वाभाव एव। ___परन्तु यदा अननवस्थितभङ्गरचनामर्यादया विरच्यन्ते, तदा सप्तानामेव भङ्गानामाविर्भूतिरिति तथैव तदैव सप्तभङ्गीत्वनियम इति “सप्त एव भङ्गा?" इत्यत्रापि अहो विजयते स्याद्वादः, ‘कथञ्चित्सप्तैव भङ्गाः, कथञ्चिन्न सप्तैवेति एतच्चास्मदनुप्रेक्षासारः, तत्त्वं बहुश्रुता विदन्ति ।।१४।।
अव. सप्तसु नयेषु कुत्र नये कस्य भङ्गस्यावतार इति किञ्चित्सम्मतितर्कादिग्रन्थानुसारेण समालोक्यते-.
अर्थग्राहिनयैरत्र, विचारे त्वाद्यकल्पना। सङ्ग्रहेण द्वितीयस्य, व्यवहारेण कीर्तिता ॥१५॥
सप्तभङ्गी प्रकारा:
IIIII. -- IIIIIIIIII
६७