SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तथा हि उभयशब्देन ज्ञायमानेषु घटपटोभय-पटकटोभय-अस्तित्वनास्तित्वोभयेत्यादिषु नैकेषूभयेषु सत्स्वपि बुद्धिस्थत्वात्प्रकृतोपस्थितत्वाच्च भवतु अत्रोभयशब्देनास्तित्वनास्तित्वोभयमेव गृह्णीमः। परन्तु अस्तित्वनास्तित्वरूपोऽर्थो यदोभयपदेनोच्यते, तदा स उभयत्वेन रूपेणैवोच्यते, इति उभयत्वेन सामान्येन रूपेणास्तित्वनास्तित्वे ज्ञाते, परन्तु अस्तित्वत्व-नास्तित्वत्वाभ्यां न ते ज्ञाते। न च तौ धर्मों युगपत्सामान्येनोभयत्वादिना ज्ञापनार्थं चतुर्थभङ्गप्रवृत्तिः, किन्तु विशेषेण स्वगतविशेषधर्मावच्छिन्नतया। न च सोऽर्थ उभयशब्देन ज्ञापितुमुचितः। एतेन-यथा “पुष्पदन्तौ'पदेन तौ द्वौ विशेषेणैव कथ्येते, तथोभयपदेनापि विशेषेण तौ किमर्थं मा कथ्यताम् इति निरस्तम् ? यत्र द्वौ विशेषेण वक्तव्यौ तत्र शब्दानुशासनमहिम्ना द्वितीया भवति, यथा “घटपटौ'। न च-भवन्मते अवक्तव्यपदोत्तरद्वितीयाऽभावेऽपि तेन द्वौ विशेषेण कथ्येते एवेत्यनैकान्तिकत्वमिति। तथाऽपि नात्रोभयपदमुपयुज्यते, अवक्तव्यपदे तादृक्शक्तिविशेषस्तु कल्पितः, किन्तु तस्य पदस्य प्रचलितशक्तिरपि सप्रयोजना। उभयपदे शक्तिविशेषः कल्प्य एव, तस्य प्रचलितशक्तिः प्रकृतेऽप्रयोजना च। गदितुमयोग्यमिति अर्थो नोभयपदेन गम्यते। वस्तुतस्तु तादृगर्थे व्यावहारिकमवक्तव्यत्वमेव। तच्चावक्तव्यपदेनैव ज्ञाप्यते न तूभयपदेन। उभयपदेन च यद्व्यावहारिकमुभयत्वमुच्यते स तृतीयभङ्गपदार्थ: न तु तुर्यभङ्गस्यार्थ इति विवेकः। ___ इत्थं यदाह सप्तभङ्गीतरङ्गिणीकारः, यदुत युगपदनेकार्थकथने शब्दस्य सामर्थ्याभावादेवात्रावक्तव्यत्वमिति तद्विदुषामुपहसनीयम्, पुष्पदन्तौदम्पती प्रभृतिशब्दैरुच्येते एव नैकावर्थो। यदाह कोशकारः “पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ'। → अत्र ‘एकोक्त्या' इत्यस्य “एकया शक्त्या" इत्यर्थः। - इति नयोपदेशे। ततस्तादृक्पदैर्व्याकरणकोशसिद्धैरेकैरपि अनेकेऽर्थाः कथ्यन्ते। तदा शब्दस्यानेकार्थकथने सामर्थ्य कौतस्कुतम्? तथा चालङ्कारे श्रीमान्युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् ।।४२९।। तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ।।४-३०।। अत्र असाविति सप्तभङ्गी प्रकाश: IIIIII.--.।।।IIIIII
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy