SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तदाह नयोपदेशे श्रीमान् → अयं च नियमः प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्, तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात्, तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात्, तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । ← कथञ्चात्र सप्तैव भङ्गा न न्यूना वा नाऽधिका वेत्यत्र योपपत्तिः साऽग्रे कथयिष्यते । ननु - यदि प्रथमेनैव भङ्गेन पूर्वपद्योक्तरीत्या शब्दार्थैदम्पर्यार्थविधया पर्याप्तो बोधो जातः, तदा इतरभङ्गानां वाच्यार्थस्य जिज्ञासाया एवासम्भवात्। तद्द्योतकाः प्रश्नास्तदनुकूलोत्तररूपाणि चान्यानि षड् उत्तराण्यपि न भविष्यन्ति, ततः सप्तभङ्गी न पूरिष्यते इति चेत् ? न - प्रथमेन भङ्गेन ऐदम्पर्यार्थतया ज्ञातेऽपि तस्मिन्वाच्यार्थे प्रातिस्विकशब्दार्थतया ज्ञानस्य जिज्ञासा सम्भवत्येव । यथा प्रत्यक्षेण ज्ञातेऽपि सिसाधयिषाबलात्पुनरनुमानेन साधनम्, तथा एकभङ्गेन ज्ञानेऽपि प्रातिस्विकशब्देन जिज्ञासया प्रश्न: प्रतिपादनं च भवेदेव । प्रत्यक्षेण ज्ञातेऽप्यनुमानपूर्वकत्वेन ज्ञानाभावातादृग्ज्ञानेच्छारूपसिसाधयिषा यथा, तथा तेन भङ्गेन ज्ञातेऽपि प्रातिस्विकभङ्गपूर्वकत्वेन ज्ञानाभावात्तादृग्ज्ञानेच्छारूपजिज्ञासा ज्ञातस्य ज्ञाने वा प्रश्ने प्रतिपादने च वा नियामिकेति कथनसारः । किञ्च न सर्वथा प्रतिपादनं प्रश्नपूर्वकमेवेत्यपि ध्येयम् । एतत्परिपाट्या त्वेतावदेवोच्यते, यदुत यदि सप्तत्वातिक्रमेण प्रश्ना भवेयुस्तदा तदुत्तररूपा भङ्गा १. तुलना तथाऽपि 'स्वद्रव्यादिना सन्नेव' इत्यत एव समानसं वित्संवेद्यतया परद्रव्यादिनाऽसत्त्वलाभसम्भवात्तद् बोधनाय द्वितीयभङ्गप्रयोगोऽनर्थक इति चेत्, न, समानसंवित्संवेद्यताया मानसबोध एव तन्त्रत्वात्, “शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते” इति न्यायात्परद्रव्यादिनाऽसत्त्वं शब्देन बोधयितुं द्वितीयभङ्गोपन्याससार्थक्यात् । सप्तभङ्गी प्रकाश: - अनेकान्त व्यवस्था प्रकरणम् - २५
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy