SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ न च तथाऽपि भावमुख्यतया सत्त्वपर्याये जिज्ञासिते यथा स्यादस्त्येवेति भङ्गो भवति, तथोत्पत्तिमुख्यतया सत्त्वे जिज्ञासिते ‘सदुत्पन्नं नवेति' प्रश्ने कथं ‘स्यादुत्पन्नमेव सदि' ति भङ्गो न स्यात् ? न चेष्टापतिः, तथा सति भङ्गसप्तत्वसङ्ख्याव्याहतेः, भङ्गाधिक्यप्रसङ्गादिति वाच्यम्, उत्पत्तिविनाशादीनां सत्त्वपर्यायस्य पृथगवस्थीभूतत्वात्पर्यायपर्यायीभूतत्वमेव, ततः सत्त्वपर्यायात्तदुत्पत्त्यादयः कथञ्चित्पृथग्भूता एव, अतस्तेषु प्रत्येकेषूपरि पार्थक्येन सप्तभङ्गी प्रवर्तते, तथाहि-सत्त्वादिपर्यायात्मकसदादिवस्तुनि उत्पत्तौ जिज्ञासितायां स्यादुत्पन्नमेव सत्, स्यादनुत्पन्नमेवेत्यादि, विनाशे जिज्ञासिते च स्याद्विनष्टमेव सदित्यादि, एवं ध्रौव्येऽपि। न च भावाभावौ सर्वथैव पर्यायात्पृथक्पर्यायान्तरभूतौ, न च ता अत्र पर्यायात्पृथग्भूतौ पर्यायावस्थीभूतौ गृहीतौ किन्तु पर्यायस्वरूपतयैव नयविशेषवक्तव्यतावशात्। भावमुख्यतयाऽभावमुख्यतया वा स एव पर्याय एव गृहीत इति। जिज्ञासुनयविशेषमालम्ब्य तौ भिन्नौ कल्पयित्वा सप्तभङ्गीं तत्रापि कुर्याच्चेदिष्टापत्ति:, वस्तुनस्तथैव स्वरूपाच्च नानवस्थादयः। तत्र च सप्तभङ्गी एवं स्यात्-स्याद् भावात्मकमेव सत्, स्यान्न भावात्मकमेव सत्। तथा स्यादभावात्मकमेव सत्, स्यान्नाभावात्मकमेव सत् इत्यादिः । ॥ समस्तस्यापि वस्तुनो भावाभावात्मकत्वम् ।। अयं भाव:-यथा स कोऽपि शब्दो नास्ति, यो विभक्तिं विना प्रयुक्तः स्यात्, तथैव स कोऽपि पर्याय एव नास्ति यो भावाभावौ विनोपलब्धो भवेत्। भावाभावात्मकमेव सदिति सप्तभङ्ग्याकूतम्। अतः पर्यायस्य जिज्ञासेति, पर्यायस्वरूपभावाभावजिज्ञासैवेति। भावाभावमुख्यतया पर्यायजिज्ञासैवेति यावत्। अत एव विधिनिषेधमुख्यतया प्रतिपादिते पर्याये भावमुख्यतया अभावमुख्यतया चाऽवगते सर्वथैव, सर्वस्वरूपेणैव, सर्वांशतयैवेति यावत्, पर्यायस्य वैकल्पिक ज्ञानं भावि इति। न च-तर्हि द्वाभ्यां भङ्गाभ्यामेव पर्याप्तबोधसम्भवे सृतमन्यैरिति वाच्यम्, भङ्गसप्तत्वसङ्ख्यापरिमाणनियमस्त्वग्रे चतुर्दशपद्यविवरणे स्पष्टीकरिष्यते ।।५।। सप्तभङ्गी प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy