SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ।। सप्तभङ्गी-प्रकाशः ।। ॥ अथ स्वोपज्ञटीकामङ्गलम् - ।। ऐं स्मृत्वा किञ्चिदभ्यस्त-माप्तपरम्पराऽऽगतम् । अनुप्रेक्षेक्षितं किञ्चिदत्र सङ्कलयिष्यते ।। - टीका - अथास्माकं गुरवो वदन्ति यदुतेदानीन्तनकाले ग्रन्थरचनायै विशेषिततरं प्रयोजनं मृग्यम् । यदि शास्त्रसमाजे तत्र तत्र यद्यल्लिखितं, यच्चाभ्यस्तं भवता, तदेव केवलं भवतो वक्तव्यम्, तर्हि मा ग्रन्थरचना क्रियताम्, सृतं तेन पिष्टपेषणेन, सृतं समयव्ययमात्रफलनिरर्थकप्रयासेन । यदि केवलमाप्तपरम्परातः श्रुतं, प्रचलितं, अद्य यावदग्रथितं तदेव कथनीयं भवता केवलं, सृतं ग्रन्थप्रणयनक्लेशेन, स्वस्वाध्यायार्थं ताः टीप्पणीः सङ्कलयतु भवान्, मा करोतु ग्रन्थरचनाम्। यदि चाभ्यासाहितव्युत्पत्त्या शास्त्रवचसां आप्तपरम्पराणां वा पूर्वापरसन्तुलनया च किञ्चिन्नवीनमेव नवनीतमुत्प्रेक्षितं भवता शास्त्रसिद्धान्तानुपाति सिद्धान्ताभिप्रायिकं शास्त्रकृदैदम्पर्यं तर्हि कामं प्रणीयतां शास्त्रमित्यधुनातनकालस्यापेक्षा । ततो ग्रन्थकृताऽत्र ग्रन्थे सप्तभङ्गीविषये पूज्यगुरुवरेभ्यो यदभ्यस्तं, यच्चाप्तसकाशाच्छुतं, अनुप्रेक्षितं च यद्विद्वत्सभापरीक्षितं, तत्तादृक्सर्वं सङ्कलय्य ग्रन्थरचनायै यतितमिति सप्रसन्ना गुरवस्तं प्रति । न च गुरुमनः प्रसत्तेः परतरं विघ्नविघातदक्षं समाप्तिसक्षमं किञ्चिन्मङ्गलं वा शकुनं वा समुत्प्रेक्ष्येत, तथापि शिष्यमतिग्रहणाय प्रज्ञावत्समयानुपालनाय चेदं ग्रन्थारम्भे मङ्गलरचनं, तत एव प्रयोजनाच्चाभिधेयकथनं कुर्वन्नाह नत्वा प्रभाभासुरपूर्णबोध-मादीश्वरं सिद्धनृपात्मजं च । सत्साध्वभिप्रेतवच: प्रणालीं, तां सप्तभङ्गीं विशदीकरोमि ॥ १ ॥ सप्तभङ्गी प्रकाश: |||||||||.................. १
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy