SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अथ स्वोपज्ञटीकामङ्गलम् . શ્રી ગુરુભ્યો નમઃ मङ्गलाभिधेयप्रयोजनानि सप्तभङ्गीमहिमगानम् . भंगल, अभिधेय, प्रयोन. સપ્તભંગીનું મહિમાગાન सप्तभङ्गीज्ञानस्यावश्यकत्वम् . सप्तभङ्ग्याः शास्त्रीयं लक्षणम् . સપ્તભંગીના જ્ઞાનની આવશ્યકતા સપ્તભંગીનું શાસ્ત્રીય લક્ષણ . सप्तभङ्गीविरचना.... अनुक्रमणिका સપ્તભંગીની રચના सदादिवस्तुनः पर्याप्तो बोधः सप्तभङ्ग्या जायते व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः स्पष्टीकरणम् . સદ્ વગેરે વસ્તુનો પર્યામ બોધ સપ્તભંગીથી થાય વ્યંજનપર્યાયત્વ, અર્થપર્યાયત્વની સ્પષ્ટતા सप्तभङ्ग्यैव पर्याप्तो बोध इत्यत्रानेकान्तता. छद्यस्थानां वस्तुविषयकपर्याप्तबोधाऽसम्भवः भावाऽभावनंयवक्तव्यतानिर्मितत्वं सप्तभङ्ग्याः सप्तभंगीथी ४ पर्याप्त षोध - भाषाषते अनेान्त............ છદ્મસ્થને વસ્તુને વિષે પર્યાપ્તબોધ થવો અસંભવ समस्तस्यापि वस्तुनो भावाभावात्मकत्वम् सप्तभंगी से भावनय- अभावनयनी वक्तव्यता ३५ छे ................... सप्तभङ्गीप्रयोजिका परिपाटि : XII १ ૨ ३ ३ ४ ४ .५ ५ ૬ ...... 6 ू ८ ...... S ९ ૧૦ ૧૦ १७ १७ १९ २० ૨૦ २१ ૨૨ २३
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy