SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ एव धर्म: कथ्यते न तु सर्वे धर्मा इति । तादृश्या समग्रया सप्तभङ्ग्याऽपि सर्व वस्तु न गद्यते। न चात्र-“तर्हि किं सकलादेशरूपा सप्तभङ्गी सम्यक्, विकलादेशरूपा वा सत्ये"ति सन्देग्धव्यम्। सकलादेशविकलादेशयोरुभयोरपि नयापेक्षाभेदेन सत्यत्वादेवेति। अत्र यदा प्रत्येकेन भङ्गेन द्रव्यार्थिकनयविवक्षया सर्वे धर्मा उच्येरंस्तदा स सप्तभङ्ग्या भङ्गरूप आदेशः सकलवस्तुवाचकत्वात्स सकलादेश उच्यते, सकलादेशसमाहाररूपा सप्तभङ्गी च प्रमाणसप्तभङ्गी। यदा च प्रत्येकभङ्गेन पर्यायार्थिकनयविवक्षया प्रत्येकधर्म एवोच्येत, तदा स आदेश: असकल-विकलवस्तुवाचकत्वाद्विकलादेश एव। तत्समाहाररूपा सप्तभङ्ग्यप्यसमग्रवस्तुवादित्वान्नयसप्तभङ्गी। एवं रत्नाकरावतारिकायां यदुक्तं पूज्यैः सकलादेशस्य प्रमाणत्वम्, तादृक्सप्तभङ्ग्याः प्रमाणसप्तभङ्गीत्वम्, विकलादेशस्य च नयत्वम्, अत एव तद्गतसप्तभङ्ग्या नयसप्तभङ्गीत्वमिति, तदने महोपाध्यायीयवचोभिस्तोलयिष्यते ।।१९।। अव. तदेवं वादिदेवसूरिपुङ्गवानां मतेन टीकाकृतां श्रीरत्नप्रभसूरीणां व्याख्यानुसारेण सकलादेश-विकलादेशस्वरूपमुक्तम्। अथ सम्मतितर्करचयितृसिद्धसेनदिवाकरसूरीणामभिप्रायेण टीकाकृतां श्रीमदभयदेवसूरीणां विवरणानुसारेण तद्भाव्यते समग्रद्रव्यविषयाः, सकलादेशसंज्ञिताः । त्रयेऽन्ये त्वंशसंस्थाना, विकलादेशकीर्तनाः ॥२०॥ । तर्कपश्चाननाभयदेवसूरिनिरूपितं सकलादेशविकलादेशस्वरूपम् ।। टीका - सिद्धसेनदिवाकरसूरीणां मतेन तृतीय-चतुर्थयो-र्व्यत्ययः, अत: सप्तभङ्गी IIIIII.--. ।।।।। प्रकारा:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy