SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पञ्चाध्यायी । उक्तः प्रभावनाङ्गोपि गुणः सद्दर्शनान्वितः । येन सम्पूर्णतां याति दर्शनस्य गुणाष्टकम् ।। ८२१ ॥ अर्थ — सम्यग्दर्शनसे विशिष्ट प्रभावना अंग भी गुण है। उसका कथन हो चुका । इसी प्रभावना अंगके कारण सम्यग्दर्शनके आठ गुण संपूर्ण हो जाते हैं, अर्थात् आठवां गुण प्रभावना है। २१२] इत्यादयो गुणाश्चान्ये विद्यन्ते सद्दृगात्मनः । अलं चिन्तनया तेषामुच्यते यद्विवक्षितम् ॥ ८२२ ॥ अर्थ - इन आठ गुणोंके सिवा और भी सम्यग्दृष्टीके गुण हैं उनका यहां पर विचार नहीं किया जाता है । किन्तु जो विवक्षित है वही कहा जाता है । प्रकृतं तद्यथास्ति स्वं स्वरूपं चेतनात्मनः । सात्रिधात्राप्युपादेया सदृष्टेर्ज्ञानचेतना || ८२३ ॥ [ दूसरी अर्थ - प्रकृत यही है कि आत्माका निजस्वरूप चेतना है । वह चेतना तीन प्रकार है - कर्म चेतना, कर्मफल चेतना और ज्ञान चेतना । इन तीनोंमें ज्ञान चेतना ही सम्यग्दृष्टिको उपादेय है, बाकी दोनों त्याज्य हैं । श्रद्धानादि गुणाचैते बाह्योल्लेखच्छ्लादिह । अर्थात्सद्दर्शनस्यैकं लक्षणं ज्ञानचेतना ॥ ८२४ ॥ अर्थ - श्रद्धा आदिक जो सम्यग्दृष्टिके गुण हैं वे सत्र बाह्य कथनके छलसे हैं, अर्थात् सम्यग्दृष्टिका तो केवल एक ज्ञानचेतना ही लक्षण है । किन्हीं नासमझ पुरुषोंका कथन - ननु रूढिरिहाप्यस्ति योगाद्वा लोकतोऽथवा । तत्सम्यक्त्वं द्विधाप्यर्थनिश्चयाद्व्यवहारतः ॥ ८२५ ॥ व्यावहारिकसम्यक्त्वं सरागं सविकल्पकम् । निश्चयं वीतरागं तु सम्यक्त्वं निर्विकल्पकम् ॥ ८२६ ॥ इत्यस्ति वासनोन्मेषः केषाञ्चिन्मोहशालिनाम् । तन्मते वीतरागस्य सदृष्टेर्ज्ञानचतना ॥ ८२७ ॥ तैः सम्यक्त्वं द्विधा कृत्वा स्वामिभेदो द्विधा कृतः । एकः कश्चित् सरागोस्ति वीतरागश्च कश्चन ॥ ८२८ ॥ तत्रास्ति वीतरागस्य कस्यचिज्ज्ञानचेतना | दृष्टर्निर्विकल्पस्य नेतरस्य कदाचन ॥ ८२९ ॥
SR No.022393
Book TitlePanchadhyayi Uttararddh
Original Sutra AuthorN/A
AuthorMakkhanlal Shastri
PublisherGranthprakash Karyalay
Publication Year1918
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy