SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ पृ. 24 पं. 5 11 12 14 642 29 4 30 13 32 13 33 12 15 34 12 चक्षुराद्येकै केन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव हियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्श्चेति वात्सीपुत्रानुसारिणी वैभाषिका बदन्ति नच पश्चा तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्राह्यैक्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न सन्तीत्याहुः इत्यवगन्तव्यमित्याहुः रूपादय इत्युपक्रमात् वात्सी - वैभाषिकमाता प्रमाणानन्यथासिद्धिं कस्यचिदिन्द्रियस्यो 19 25 10 14 26 7 27 10 11-13 ( पूर्वापरेत्यादि + भावः इत्यन्तस्थाने) पूर्वापरकालादिति भावः 28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गीमाश्रित्याह-न स्यादिति कारभ व्याप्तिशैथिल्यापातात् संहतस्वरूपं इति संघातस्वीकारात् रूपस्याङ्गीकारात रग्रहणे नैरन्तर्यस्यापि प्रसङ्गात् । प्रत्यभिज्ञा तु तदनुमितविषयत्वेनाभ्युप गन्तव्या ग्राह्यत्वरूप ग्राहक भेद ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु ! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy