SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ 612 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः भावः । ननु ज्योतिरागमे * पश्च सिद्धान्ताः प्रवृत्ताः । पुराणे आनन्ददायिनी कार्योऽन्यथा विकल्प इत्यभिप्रायेणाह-नन्वित्यादिना । यदि तत्वां भावप्रकाशः 1* पञ्च सिद्धान्ता इति । अत एव वराहमिहिरेणापि पञ्चसिद्धा न्तारम्भे पौलिशरोमकवासिष्ठसौरपैतामहास्तु सिद्धान्ताः । पञ्चभ्यो द्वावाद्यौ व्याख्यातौ लाटदेवेन ॥ पौलिशकृतः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः । स्पष्टतरस्सावित्रः परिशेषौ दूरविभ्रष्टौ ।। इत्युक्तम् । अत्र परिशेषयोः दूरविभ्रंशोक्तिः बीजसंस्काराकरणतात्पर्येणयथोक्तम्-ब्रह्मगुप्तेन--(ब्राह्म. सि. मध्यमा २) ब्रह्मोक्तं ग्रहगणितं महता कालेन यत् खीलीभूतम् । अभिधीयते स्फुटं तत् विष्णुसुतब्रह्मगुप्तेन ॥ तन्त्रभ्रंशे प्रतिदिनमेवं विज्ञाय धीमता यत्नः । कार्यस्तस्मिन् यस्मिन् दृग्गणितैक्यं सदा भवति । (तन्त्रपरीक्षा. ६०) इति । एवं भास्कराचार्यैरपि ; (शिरो. गोला. गोलबं १७ शश्लोकवासनायाम्) 'यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एवोत्पद्यन्ते ; ते च तदुपलब्ध्यनुसारिणी गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अत एवायं गणितस्कन्धो
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy