________________
612
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः भावः । ननु ज्योतिरागमे * पश्च सिद्धान्ताः प्रवृत्ताः । पुराणे
आनन्ददायिनी कार्योऽन्यथा विकल्प इत्यभिप्रायेणाह-नन्वित्यादिना । यदि तत्वां
भावप्रकाशः 1* पञ्च सिद्धान्ता इति । अत एव वराहमिहिरेणापि पञ्चसिद्धा न्तारम्भे
पौलिशरोमकवासिष्ठसौरपैतामहास्तु सिद्धान्ताः । पञ्चभ्यो द्वावाद्यौ व्याख्यातौ लाटदेवेन ॥ पौलिशकृतः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः ।
स्पष्टतरस्सावित्रः परिशेषौ दूरविभ्रष्टौ ।। इत्युक्तम् । अत्र परिशेषयोः दूरविभ्रंशोक्तिः बीजसंस्काराकरणतात्पर्येणयथोक्तम्-ब्रह्मगुप्तेन--(ब्राह्म. सि. मध्यमा २)
ब्रह्मोक्तं ग्रहगणितं महता कालेन यत् खीलीभूतम् । अभिधीयते स्फुटं तत् विष्णुसुतब्रह्मगुप्तेन ॥ तन्त्रभ्रंशे प्रतिदिनमेवं विज्ञाय धीमता यत्नः । कार्यस्तस्मिन् यस्मिन् दृग्गणितैक्यं सदा भवति ।
(तन्त्रपरीक्षा. ६०) इति । एवं भास्कराचार्यैरपि ; (शिरो. गोला. गोलबं १७ शश्लोकवासनायाम्)
'यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एवोत्पद्यन्ते ; ते च तदुपलब्ध्यनुसारिणी गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अत एवायं गणितस्कन्धो