SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ सरः] वैश्वानरस्यकौक्षयज्योतिर्विशेषत्वं प्राणवैश्वानरयोरनात्मत्वं प्रभादीपधर्मत्वं च 563 तत्वमुक्ताकलापः परज्योतिषस्सोऽपि रूपम् नात्मानौ तौ जडत्वात जनिविलयमुखैःदकण्ठोक्तिभिश्च ॥ ५५॥ धर्मो भाति प्रभैका सर्वार्थसिद्धिः नात्मानाविति । अजडो नित्यो भूतभौतिकविलक्षणश्चात्मा स्थापयिष्यते ॥ ५५॥ प्राणवैश्वानराग्नयोस्सांगत्यमानात्मत्वंच अथात्र धर्मधर्मिणोस्सजातीयत्वे निदर्शनार्थ लोकबुद्धयनुगुणं भाष्यस्थं प्रभानिरूपणं प्रदर्शयति-धर्म इति । प्रदीपादिधर्मभूता तद्वत् स्वयमप्येका विष्वक्प्रसृता सूक्ष्मांशुक(कादि) न्यायेन सुघटितसंघातलक्षणा प्रभा सर्वेषां भाति । तत्र मूलाग्रयो आनन्ददायिनी परज्योतिषः परमात्मनः वेद्यं रूपं-शरीरम् । तौ प्राणवैश्वानरौ जडत्वात् जनिप्रध्वंसादिमत्वाच्च नात्मानौ-जीवपरौ न भवतः ॥ ५५ ॥ प्राणवैश्वानरयोस्साङ्गत्यमनात्मत्वं च. प्रभानिरूपणस्य प्रयोजनं दर्शयन् अवसरसंगतिमाह-अथात्रेति इति केचिदाहुः । प्रसङ्गसंगतिरित्यपरे । तेनात्मनो ज्ञानात्मकस्यापि ज्ञानधर्मकत्वमुच्यमानं सुगम (सुसंगत)मिति भावः । प्रदीपादिधर्मत्वैकत्वादी प्रमाणमाह-सर्वेषामिति । मातीति सर्वलोकप्रत्यक्षं तत्र प्रमाणमिति भावः । तत्र मूलाग्रयोरिति-अवच्छेदकभेदेन वृक्षे संयोग
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy