SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ सरः] चित्तस्यकरणत्वेमानाभावः अहङ्कारविषयकाकरनिर्वाहः एकेन्द्रियवादोपक्षेपश्च459 सर्वार्थसिद्धिः अहमर्थहेयत्वनिरासपरतयान्यार्थमन्वारुह्याप्युपपत्तेः । अनुग्राहकत्वमात्रेण परम्परया वा गर्वहेतुत्वोक्तेरविरोधादिति ॥ ३७॥ अन्तःकरणवैविध्यभङ्गः नन्वेवं बाह्यकरणभेदोऽप्यपोहितुं शक्यः । मनोवदेकस्य वृत्तिमेदात् पृथकार्यव्यपदेशोपपत्तेः । आहुश्च बायैकदेशिनः'एकैकदेहेष्वकमेवन्द्रियं । प्रदेशभेदैस्तु रूपादिप्रकाशनशक्तिनियमः। षडायतनागमोऽपि तथैव व्यवस्थाप्यः स्वरूपभेदप्रयोजनाभावात् । आनन्ददायिनी अन्यार्थ-बुद्धिविशेषहेयत्वपरमित्यर्थः । तत्र हेतु:--अन्वारुह्येति । उपपत्तेरिति । अहमर्थात्म(त्व) समर्थनस्योपपत्तेरित्यर्थः । ननु अहङ्कारस्यानर्थ तुबुद्धिविशेषहेतुत्वाभावे कथं तत्त्याज्यतापरत्वं वचनस्येत्यत्राहअनुग्राहकत्वेति । तथाच तावन्मात्रेण अञ्जनादिवत् न करणत्वं सिध्यतीति भावः ॥ ३७॥ अन्तःकरणवैविध्यभङ्गः अक्षेपसंगतिमाह-नन्वेवमिति । ज्ञानेन्द्रियाणि पश्चापि तथा कर्मेन्द्रियाणि च । मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥ इति । बौद्धैः (बाह्यकरणानां) द्वादशानामङ्गीकारादेकदेशिन इत्युक्तिः । आगम इति चक्षुः श्रोत्रं तथा प्राणं रसनं स्पर्शनं मनः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy