SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ सरः] चार्वाकस्य स्वशास्त्रादिविरुद्धभाषिता कारणत्वदूषणान्तरनिरासश्च 427 तत्वमुक्ताकलापः कादाचित्कस्य कालावधिनियतिकरं पूर्वसत् कारणं सर्वार्थसिद्धिः तत्वावधारणार्थ वा वादे किं न प्रवर्तसे । स्वयं वा मानतर्काभ्यां किं न किञ्चित्परीक्षसे ॥३२॥ ननु परिवेषा(दिषु)दौ नियत(पूर्व)पूर्वसत् किश्चिन्न दृश्यते । न च घटादिदृष्टान्तेन तदनुमेयं ; विपरिवर्तस्य दुर्वारत्वात् । अतो दृश्यमाना अप्यवधयः केषुचिद्रसोत्पत्तौ रूपादिवद्यदृच्छासिद्धा इत्यत्राह-कादाचित्कस्येति । अयं भावः—यदि परिवेषादीनामपि कादाचित्कत्वं दृष्टं तत्र निपुणं निरूपयतां देशकालादृष्टविशेषादातपादिकारणविशेषस्सिद्धः। तदनुपलम्भेऽपि संदिग्ध आनन्ददायिनी क्षुन्निवर्तनसाधनत्वाभावे ह्यविशेषात् सर्वमुपादीयेत परित्यज्येत वा । तथा न क्रियते (इति)। ततश्च स्वक्रियाविरोध इति भावः ॥ ३२ ॥ आक्षेपिकी संगतिमाह--नन्विति । आदिशब्देन क्षणरुच्यादिसंग्रहः । नियतपूर्वमिति-यद्यपि सूर्याम्बुदादयस्सन्त्येव, तथाऽपि न तेषामवधित्वं, तत्सत्त्वेऽपि तदभावादिति भावः । विपरिवर्तस्येत्यादि--- तद्दष्टान्तेन घटादावेवावधिनैरपेक्ष्यानुमानस्य संभवादिति भावः । यदृच्छासिद्धा इति--अकारणमिति भावः । प्रतिज्ञामात्रं नार्थसाधकमित्यत्राह-- अयं भाव इति । आतपादीत्यादिशब्देन पृथिवीपीतभागादिपरिग्रहः । तदनुपलम्भेऽपीति-नच योग्यानुपलम्भादमावनिर्णयः भर्जनकपालस्थवह्निक(कार)णानामिव तेजःक(कार)णानामप्यनुपलम्भसंभवादिति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy