SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 382 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [ जडद्रव्य तत्वमुक्ताकलापः मेयत्वाद्यैर्विगीतं क्षणिकमिह सर्वार्थसिद्धिः तादृशफलसिद्धिर्युक्ता ; त्वन्मते तु त (देत) 'त्सन्ततिव्यवस्थापकाभावात् तत्रैव फलं बनातीति दुश्शको नियम इति भावः ॥२९ #क्षणभङ्गसाधनान्तरं दूषयितुमनुवक्ति मेयत्वाद्यैरिति। इह पक्षदृष्टान्तविकल्पार्ह वस्तुजाते । विगीतं क्षणिकं मेयत्वात् आनन्ददायिनी ननु क्षणिकत्वानुमानं पूर्वं दूषित (मिति) मेव पुनस्तद्दषणे पौनरुक्तयंमित्याशङ्कयावतारयति - क्षणभङ्गेति । इहेत्यस्य जगत्परत्वे ऽनन्वयमाशङ्कय तस्या (इहशब्दा)र्थमाह--पक्षदृष्टान्तेति - विगीतं - क्षणिकत्वेन विप्रतिभावप्रकाशः तम्। '* सन्ततिव्यवस्थापकाभावादिति । क्षणिकत्वपक्षे कार्यक्षणपूर्वक्षणानां सर्वेषामन्वयव्यतिरेकयोरविशेषेण सिद्धान्तिवदुपादानोपादेययोरभेदानङ्गीकारेण स्वोपादानबलव्यवस्थानिर्णयासंभवेन स्वोपादानबलोद्भताः कलापोत्पादकाः पृथक् । इति शान्तरक्षितोक्तिरनुचिता । एतेन - ४३२ सहकार्रिकृतश्चैवं यदा नातिशयः क्वचित् । सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥ इति भदन्तयोगसेनोक्तदूषणमपरिहार्यम् । सन्ततिदूषणविस्तरस्तु श्लोकवार्तिकादौ बोध्य इति भावः । क्षणिकत्वसाधने सत्त्वहेतोरेकस्य ज्ञान - श्रियाऽभिधानेऽपि तदविशेषेणान्यस्यापि हेतोस्तन्मते क्षणिकत्वसाधकत्वं संभवतीति स्वस्य बौद्धमतप्रावीण्यं दर्शयन्नवतारयति 2 क्षणभङ्गसाधनान्तरमित्यादिना 3 मेयत्वादिति —–— मेयत्वमविसंवादिज्ञानविषयत्वं ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy