SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ आहतमतप्रभाकरपरिचयः। अयि श्रेष्ठा विद्वांसः सज्जनवरेण्याश्च । शासनदेवकृपाकटाक्षवशात् अल्पमतेरपि मम बाल्यादेव स्याद्वादग्रन्थाध्ययने मतिरभूत् । ततो मया यावच्छक्यं साधनान्युपयुज्य सपरिश्रममध्ययनमारभ्यत । तदानीं प्रतिपदमनुभूतिपदमारूढं यत् संस्कृतप्राकृतजैनग्रन्थानां दौर्लभ्यम् । केचन ग्रन्था अद्यावधि न मुद्रिताः केचन मुद्रिता अपि दुर्लभाः । सुलभा अपि मुद्रिताः केचित् न विद्यार्थिन उपकुर्वन्ति विषयवैशद्यबोधकटिप्पनीपाठान्तरादिरहितत्वात् । तदेतदाकलय्य मनसि किंचिदिव पूर्वोक्तत्रुटीरपहर्तुं 'आहेतमतप्रभाकर'नानी संस्थामस्थापयम् । संस्थया चानया जैनसंस्कृतप्राकृतभाषामया न्यायव्याकरणाध्यात्मिकागमादिग्रन्था मुद्रणीया वक्ष्य: माणरीत्या । १ अधुना सर्वसंमता पुस्तकाकृतिरालम्बनीया ग्रन्थानाम् । पुस्तकानि च घनचिकणपत्रात्मकानि (डेमी अष्टपेजी) भवेयुः । २ अधोभागे विशदार्थबोधिन्यष्टिप्पन्यो मुद्रणीयाः । ३ ग्रन्थकृदुध्दृतानि सर्वाणि वचांसि अन्थनामस्थलादिनिर्देशपूर्वकं दर्शनीयानि टिप्पन्याम् । ४ यावच्छक्यं प्राचीनपुस्तकानि तालादिपत्रलिखितानि समुच्चित्यार्थभेददर्शकानि पाठान्तराणि संग्राह्याणि । ५ आदौ सविस्तरमुपोद्धातः संकृतभाषया निबन्धनीयो यत्र च ग्रन्थस्यान्तरङ्गबहिरङ्गपरीक्षणं ग्रन्थकृच्चरितमैतिहासिकदृष्टयाऽन्ये च तदुपयुक्ताः समयान्तरीयशास्त्रीयनिर्देशाः संग्रथनीयाः । ६ एतस्मिन सर्वस्मिन् गुणजाते द्रव्यादिव्ययमविगणय्य संपादितेऽपि यावच्छक्यं प्रन्थानां मूल्याल्पता संपादनीया । एतत्कार्य विना विदुषां करुणैकपक्षपातिनां साहाय्यं न सेत्स्यतीति दृढं प्रत्येमि तदर्थं सर्वे विद्वांसः संप्रार्थ्यन्ते यावच्छक्यं लिखितग्रन्थार्पणेन संशोधनेन च तैरुपकृतिः संपादनीयेति। अधुना शासनदेवकृपया प्राच्यविद्याविशारदानां नव्यसंस्कारसंस्कृतानां पण्डितानां च साहाय्यमलम्भि मया । तत्साहाय्येनैव १प्रमाणमीमांसा २ सभाष्यतत्वार्थसूत्राणि ३ स्याद्वादमञ्जरी ४ औपपातिकसूत्राणि इति ग्रन्थचतुष्कं आहेतमतप्रभाकरमयूखचतुष्करूपं प्राकाशि । अतः परं १ धर्मसंग्रहणी २ स्याद्वादरत्नाकरः ३ हैमव्याकरणम् • ४ छन्दोऽनुशासनम् ५ सूत्रकृताङ्गम् । इत्यादयो ग्रन्थाः प्रकाशनीया इति संकल्पः । अत्र विद्वद्भिः साहाय्यदानेनानुग्राह्योऽहमिति साञ्जलिबन्धं सप्रश्रयं संप्रार्थकःआर्हतमतप्रभाकरकार्यालयः। विद्वद्वशंवदः भवानीपेठ घ. नं. १९६ पूना. मोतीलाल लाधाजी
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy