SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१७) प्रमाणवचनानि धीरत्यन्तपरोक्षेऽथेन स्मृतेरप्रमाणत्वंनासतो हेतुता नापिनासिद्धे भावधर्मोऽस्तिनो इन्द्रियम् । प्रत्यक्षागमबाधितप्रत्येकं यो भवेद्दोषोप्रमाणेतरसामान्यपित्रोश्च ब्राह्मणत्वेनपूर्वप्रमितमात्रे हि बाधाविनाभावयोर्विभिन्नकालं कथं ग्राह्यमनोऽनिन्द्रियम् । यत्परः शब्दः सयथाहेः कुण्डलावस्था-(श्लोकपंचकम्)४९ यस्त्वन्यतोऽपियो यत्रैव स तत्रैवरूपं यद्यन्वयो हेतोरूपालोकमनस्काररोमशो दन्तुरः श्यामो (श्लोकत्रितयम् )५२ लिङ्गस्यानन्वया अष्टालिङ्ग लिङ्गीभवत्येववर्षातपाभ्यां किं व्योम्नःविरुद्धहेतुमुद्भाव्यशंखः कदल्यां कदलीश्रोत्रादिवृत्तिरविकल्पिका
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy